पृष्ठम्:2015.281062.The-Manushyalaya.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यालयचान्द्रका ब्रह्मा मध्यप्रदेऽथ शयसहितः स्कन्दोऽर्यमा जृम्भकः गादी पिलिपिन्टक घरकी शादी विदार्याइयो । भूयः पूतनिका व पापपदपूर्वी राक्षसी बाह्यत- चैतेऽष्टावपस्थिताश्च परितो देवमहास्तहहिः ॥ २६ ॥ आसीद दैत्यः महतो निजभुजबलवीर्यादिनाकान्तकाळा निठो देष्टा सुराणां तत्तु युधि पतितो विद्धगात्रो घरित्र्याम् व्याप्तः सर्वत्र पश्चाद् बहुतरपरिवृत्त्यैव पृथ्वी विमधनत् मर्या दुःस्था मुनीन्द्रास्त्यपि च मखभुजस्तावदेव बभूवुः सर्वव्यायमित तनुषटाम्यन्तरे व्योम यत् तद्वन्नित्यं विशेषानगरपुरमही क्षेत्रखण्डाङ्गणादौ उत्ताने नैर्ऋताशा विनिहितचरणे यावदीशान्त शीर्षे जाते सान्निषदुः स्थिरमिह विषास्तस्य देहे क्षगेन ॥ मूर्तीशोऽस्य तु संस्थितो नयनयोः पर्जन्यकश्चादिति श्रापस्तहइने तथा गलतले संस्थापवत्साह्वयः वामश्रोतो जरूत इतरत्रास्यादितिः संस्थिता वामांसे स्थितवानमर्त्यपतिरप्यासे पुलो दक्षिणे ॥ २९ ॥ अर्कादयो बामभुजस्थिताः स्युश्चन्द्रादयो दक्षिणहस्तगाथ। ●शमप्रकोष्ठे सविता च सावित्रोऽन्यत्र रुद्रः शिवजित प्रकोष्ठे ॥ कुचयोस्वान मित्रश्च कुक्षौ गृहिणोऽथ नामी । इन्द्रोऽश्य मेढेऽण्डयुगे तु तज्जित् पाद्धये तस्य परे प्रविष्टाः ॥ । 'विठिबन्छक घ' ' ग. पाठः-