पृष्ठम्:2015.281062.The-Manushyalaya.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मर्नाण्यष्टर साशुगान्धिगुणसङ्ख्या नैरकोटस्थित सूत्रैर्योगवानि तु शतं वर्ज्यानि कुड्यादिषु ॥ २१ ॥ प्राग्वोदक्पदभास्करशिदलमात्र समसूत्रस्थित- नीत्वा विन्यसनान्न मर्मपरिपीडा स्तम्भकुड्यादिषु वास्तुन्यत्र निपीडित महिषसिंहानेकपानां शिरो हैम कूर्मवराहयोश्च निखनेत् तच्छान्तये शान्तिकृत् ॥ एकाशीतिपदे प्रकल्प्य नवक मध्येऽस्य बाह्यावृतो षट्कं दिक्षु विदिक्ष युग्मचकैकशस्तद्वहिः । चत्वारिंशददैषु पञ्च च विरियायाः पदेषु स्थिता बाह्येऽष्टावपदस्थितास्त्र्यधिकपञ्चाशत् स्युरेवं सुराः ॥ २३ ॥ ● ईशायं बहिरावृतिस्थपदकेष्वीशान पर्जन्यका- बैन्द्रीन्द्र रचिसयको खव्यादांस्तथा पूषणः भयो वै वितथं गृहक्षतयमौ गन्धवो मुर्ग पित्राख्यान् प्रतिहारपालमपि सुग्रीव क्रमात् कल्पयेत् ॥ भूयः पुष्पादिदन्तं वरुण मसुरशोचाख्यरोगेरनागीन मुख्यं अल्लादमिन्द्रर्गलमदितिदिती चेति बाह्यावृती स्युः। ईशाद्यावापकत्सार्यकसवितकसावित्रसत्रौ विवावा- निन्द्राख्यञ्चेन्द्रजिन्मित्र का शिवशिनजिद्धभृतोऽन्तर्वृतौ स्युः ॥