पृष्ठम्:2015.281062.The-Manushyalaya.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूक्ष्मम् ॥ ३ ॥ मनुष्यालय चन्द्रिका शङ्कुच्छायाप्रभागे त्वबाहितहृदयो वृत्तलग्नेऽयित्वा प्राद्धान्ते पश्चि(मस्या माया) दिग्दी तदितरदिश्येवमेवापराठे | पाश्चात्त्येऽन्येचुरण्यङ्कतमपि व विधायाइयोरेतयार प्यन्तर्भागविभागे नयतु गतदिनाङ्केत पूर्वापरेषुः प्रभवाङ्कसमे सूक्ष्म परिकल्पितं यत् । तदयुग्माहितरायमेव पराभव सुक्ष्मम् ॥ ४ ॥ एवं क्षेत्रस्य मध्ये हितमिह पद् ब्रह्मसूत्रं सदाहु- स्तन्मध्येऽन्योन्यमन्तर्गतमंथ रचयेद् वृत्तयुग्मं च धीमान् । तयोगात जिरसुषुम्भावना सूत्रक याम्योदग्णामि सूक्ष्म रचयतु यमसूत्रं तदित्यामनन्ति ॥ ५ ॥ तत्सूत्रहितयेऽथ दिक्षु चान्स कल्पयि त्वाकारोपितमध्यकानि सुसमं चत्वारि वृत्ताने च । सिध्यन्त्यत्र विविध वृत्तयुगलीयोगेन मत्स्याः शिवा- ग्न्यग्रास्तद्गतसूत्रयुग्ममपि चात्राब्ध्यश्रमाकल्पयेत् ॥ ६॥ सूत्रे प्रागुदगग्रके क्षितितले कृत्वा चतुःखण्डिते खण्डे कल्पयतु द्विजादिवसति शार्वेऽथ वा नैर्ऋते क्षेत्रे विस्तृतिरस्ति येत नव्हते शैवे नैर्ऋतखण्डमेव निर्ऋतो शक शुभं चोभयोः ॥ ७ ॥ बावीतलेऽवध्यशिनि मानुयाख्यगृहावखण्डम् देवाइयं नैर्ऋतमिष्टद् स्यादुने शुभे गेहविधौ नराणाम् ॥ ८॥ आग्नेयखण्डं यमसंज्ञितं स्यान्मृतिप्रदं चाखिलवयमेतत् । वायव्यमध्यासुरसंशितत्वाशिन्यं विशां कापि च गृह्यते तत्