पृष्ठम्:2015.281062.The-Manushyalaya.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः सङ्कीर्णरूपा वसुधात्र वर्णैर्गन्धै रमैश्वाखिलवर्जनीया । एनामनालक्षितवर्णचिह्नां नक्तं परीक्षेत निमित्ततश्र ॥ ३१ ॥ क्ष्मां खात्वामघट निघाय भुतघान्य वर्धमान मुखे कृत्वासिच्य वृतं निशासु सितरक्तापीत कृष्णा दशा: विप्रादिक्रमतः प्रदीप्य विधिवन्नीते मुहूर्ते ज्वलेद् वर्त्तिर्यस्य धरास्य तासु सकलास्विद्धासु सर्वोचिता ॥ भगर्ते जलपूरितेऽत्र विधिवद् द्रोणादिपुष्पं क्षिपेत् प्रावक्षिण्यगतिः शुभं सुमनसा यधन्यथा निन्दितम् पुष्पो दिवथ संस्थिते सति शुभ कोणेषु चेन्निन्दितं ज्ञात्वेत्यादिशुभाशुभान्यय समीकुर्यात् शर्मा सूक्ष्मधीः ॥ इति मनुष्यालयचन्द्रिकाया भूपरीक्षापरिग्रहो नाम प्रथमोऽध्यायः ॥ अथ द्वितीयोऽध्यायः । यन्त्रेणावलतादिना च निपुणो याम्बुसम्पूरणे- मोर्वी चारु समीकरोत्वथ दृढं शकुं करार्घायतम् । मूले विस्तृतः कमवशादमे तद्धन्मित व्यास वृत्ततरं सरोजमुकुलाकाराप्रमाकल्पयेत् ॥ १॥ युगसम्मितसूत्रेणाकलय्य परिवृत्य मुवृत्तम् । वृत्तमध्यमवधार्य सुसूक्ष्मं शङकुमन्त्र तु दृढं निवेशयेत् ॥ २॥ १. घ्य' के पाठः, इह स्वागतारथो जूतमरुपजाति