पृष्ठम्:2015.281062.The-Manushyalaya.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुयायचन्द्रिकाया निःसाराः शिनुसप्तच्छदशुकतरवः किशुकाद्याश्व कार्या स्तेष्वाग्रा मध्यभागे बहिरपि च ततः सवसारास्ततोऽन्ये ॥ कारस्करारुष्करकण्टकिदु लेप्मातका क्षगुमपीलुनिस्वाः स्तुहीपिशाचद्रुमहेमदुग्धाः सर्वत्र नेष्टा अपि शिशुरन्तः विष्णोः पृष्ठे च वामे नरभवनमनर्थप्रदं दक्षिण चा प्यग्रे भागे च कालीनरहरिशिवतद्भिन्न सर्वोयमूर्तेः । आर्यों निम्नस्थलस्थो यदि मनुजगृहं दक्षिणेऽस्य तस्मा- दुच्चत्वं नेष्टसिष्टं निकटमपि तदन्यत्र तत्पादभाजाम् श्रीक्षेत्रादिदेवालयजलघिनदीतापसागारगोष्ठ- श्रामादीनामतीवान्तिकमपकुरुते नैकथा मन्दिरेष | देवागारान्नराणामतिशुभदमिदं किश्चिदनं समं वा तस्मादम्युन्नतं च द्वितयविधिस्य नेष्यते तत्समीपे ॥ विवादिक्रमतः कुशेषुबनवकाशयुक्ता भुव स्तुल्यातानं वितानसिन्धुररसान्ध्यंशाधिदीया अपि धिता पाटलपीतमेचकरुच श्श्राज्यासगन्नासवा- मोदीः स्यादुरुषायतितकटुकास्वादान्वितन्त्र स्मृताः ॥ विषाणां आवागुनतधनदनगोदावराढचा शुभी स्यात् घङनिस्ता घारणोच्चा चलदलसहिता भूः शुभा बाहुजानाम् । वायचा यशनिम्ना इंटतरुसहिता भूविशां पदिजाना सर सपना तथा चद यमनतवरणी चान्यथा सक्कर्षा भ