पृष्ठम्:2015.281062.The-Manushyalaya.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः वह्वयादिवाय्वन्तनता धरित्री प्रायेण दारिद्रयफलप्रदा स्यात् ।। २० । मध्योच्चायां धरित्र्यां प्रथममथ गृहे कल्पिते प्याई देशा वृद्धि हुनवायोजताया शताब्दम् । साहस्राब्द निर्ऋत्युन्नत वरणितले वारणे स्यात् तदर्ष शेषशस्वकष्टषट्का: शरद इह ततः स्वोक्तरूप फलं स्यात् ॥ पूर्वस्यां बकुलो वट शुभदोऽवाच्यां तथोदुम्बर- बिम्बा चाम्बुपतौ तु पिपलतरुः सप्तच्छदोऽपि स्मृतः । कौचर्या दिशि नागसज्ञिततरुः प्रक्षन्त्र संशोभनाः प्राच्यादौ तु विशेषतः पनसपूगौ करतौं कमात् ॥ अश्वत्थोऽग्निमय करोति बहुधा वृक्षः प्रमादमदो न्यत्रोधः परशस्त्रपातमुद्रव्यापितम्बर सम्प्रोक्तप्प्रतिदिस्थितारत्वपि च ते चान्ये सुवर्णात्मक रद्धेद्या मन्दिरतस्तरु चयुगसीमाभ्यन्तरस्था यदि ॥ २३ ॥ स्थाप्या मन्दिरमार्थपृष्टदिशि तु श्रीवृक्षहित्वाभया व्याधिमालकीपल शाशोकमालेयकाः । पुन्नागासनचम्पकाश्च स्खदिरस्तद्दत कदल्यादयो जातीनागलवादयोऽपि सकळा: सर्वत्र संशोभनाः ॥ अन्तःसारास्तु वृक्षाः पनसतमुखाः सर्वसाराय शाकान श्रिञ्चाद्यास्तालकेरकमुक्यवफलाचा बहिस्सारवृक्षाः 'शस्ता मग पाठ