पृष्ठम्:2015.281062.The-Manushyalaya.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्याला लक्षणहीने धामनि बसतामशुभानि सम्भवन्त्येव । जन्माद्यवसानान्तं मनसा निश्चित्य कारयेत् तस्मात् ॥ १५ ॥ तंत्र कमेण बहुधा घरणीपरीक्षा दिनिर्णयादिशुभवधिपरिग्रह | धाम्ना प्रमाणविधिरङ्कणकुट्टिमादी- न्यङ्गानि बाह्यविधयथ तथा विधेयाः ॥ १६ ॥ गोमत्यैः फलपुष्पदुग्धतरुभिवादया समा प्राक्ला स्निग्धा धीरस्वा प्रदक्षिणजलोपेताशुबीजोइमा । सम्प्रोक्ता बहुपसुरक्षयजला तुल्या च शीतोष्णयोः श्रेष्ठा भूरघमा समुक्तविपरीता मिश्रिता मध्यमा ॥ १७ ॥ वृत्तार्धेन्दुनिभा त्रिपञ्चरसकोणा शुलशूर्पाकृति- मत्स्यानेकपकूर्मपृष्ठकपिलात्रकोपमा मेदिनी | भरमाङ्गारतुषास्थिकेशचितिवल्मीकादिभिः संयुता वर्या मध्यनता सगर्भकुहरा विस्रा विदिक्स्थापि च ॥ इन्द्राशादिनतावनी तदितराशायुनताष्टौ कमाद् गोवयन्तकभूतवारिफणमान्यायाः । वाथ्योऽत्र क्रमशोऽभिवृद्धिधनहान्यन्तार्थहानिप्रदा दारिद्र्यात्म जहानिवित्रशुभदास्तादृक्षितौ तस्थुषास ॥ प्रवासदी मध्यनता धरित्री मध्योन्नता वित्तमुखादिहन्त्री