पृष्ठम्:2015.281062.The-Manushyalaya.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोपायः सोऽयं तहर्णयोग्यां क्षितिमथ परिकल्प्यात्र पूजादि कृत्वा वास्तोः शास्त्रोक्तरीत्या गृहमतिनिपुणैः कारुभिः कारयेत ॥ · वेदागमादिविहितान्यवधार्य विप्रैः कार्यों विधिः सकलदेवनराळ्यानाम् तद्राक्यतः सकलधामसु मुच्छिलादे- रन्योन्यमेलनमुशन्ति हि कारुकृत्यम् ॥ स्थपतिः सूत्रग्राही तक्षकसंज्ञथ वर्षक: क्रमशः स्वोचितकर्मणि दृक्षा ग्राह्यास्त कारवश्वतुर्घेति ॥ ११॥ सर्वशास्त्रविहितकियापटुः • सर्वदावहितमानसः शुचिः | धार्मिको विगतभत्सरादिको यः स च स्थपतिरस्तु सत्यवाक् ॥ १२ ॥ जानीयात स्थापनाई स्थपतिमथ गुणैः प्रायशस्तेन तुल्या सूचनाही सुतो वा स्थपत्तिमतिगतिप्रेक्षकः शिष्यको का स्थूलानां तक्षणाव तक्षके इति कथितः सन्तत हृष्टचित्तो दार्वाद्यन्योन्यसंमेलनपटुरुदितो वर्धकिः सावधानः ॥ १३ ॥ विना स्थपत्यादिचतुष्टयेन -ग्रहादि कर्त न व शक्यतेऽत्मात् । प्रसादितैरतैरथ विश्वर्यः सुसूक्ष्मधीः कास्यता गृहाणि ॥ १४ ॥