पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ गात्ररोगभेदाध्यायः ] हस्त्यायुर्वेदा । निवातस्थस्य चाभ्याङ्गं मर्दनं तत्र कारयेत् । सर्वस्वेदेन नागस्य स्विन्नस्यैव विगाहनम् ॥ त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा । स्रहाभ्यङ्गः प्रयोक्तव्यः पृथक्स्विन्नेषु दन्तिनाम् । अथवैतेन कल्पेन विशेषो नोपलभ्यते । अथैनं स्रहयेत्सम्यगेतेन विधिना भिषक् ॥ यवकोलकुलत्थानां निक्काथं साधु कारयेत् । प्रक्षिपेदुच्चकैस्तेन निकाथे पञ्चमूलयोः । तत्र तैलं समाश्रित्य ततो मृद्वमिना पचेत् । पच्यमाने ततस्तस्मिन्निमं गर्भ प्रदापयेत् ।। अनन्ताचन्दनोशीरमशोकं सारिवा घृतम् । तथाच क्षीरकाकोली जीवकर्षभकावुभौ ॥ काकोली मधुकं रास्रां सरलं देवदारु च । . हरेणुकं छिन्नरुहां बलां चात्र प्रदापयेत् ।। तं त्रेहं पाययेन्नागं भत्तं वा भ्रत्रेहसंमितम् । एतेन न्निग्धकोष्ठस्य भवेन्मार्दवलाघवम् ॥ गात्राणामुरसश्चास्य प्रमा(सा)दश्वोपलभ्यते । विान्तगमनं गात्रं हस्तिनः सैनिहन्यते ॥ वेदना शैनभावश्च तस्य संधिषु लभ्यते । न च तिष्ठति गात्राणां न च वेछयति द्विपः । एवं तस्य तु लिङ्गानि अत ऊध्वं चिकित्सितम् । सेचनं घृतमिश्रेण पानमस्य महीपते । अथो निपिष्टगात्रस्य लक्षणं संप्रचक्षते । यतो निमित्तं गात्रेषु गजः स्तम्भमवाप्नुयात् ॥ सहसाऽतिप्रसक्तं च योऽध्वानं नीयते गजः । रुपाण्यभिद्रवति वा योऽतिक्रुद्धो मतङ्गजः । संनिपिनष्टि सहसा भूमौ गात्राणि वारणः । ३४१ १ क. "नं च विचक्षणः । स" । २ क. शून्यभा° । ३ क. "थोऽतिपि° । ४ क. ०पिष्टति स०।