पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
(३)

कर्मशीलः कार्मः । "कार्मस्ताच्छील्ये"
स्थिर , स्थेयस् , स्थेष्ठ ।
न जीर्यतीति=अजर्यम् । "अजर्यं संगतम्"
देवस्य भावः = देवभूयम् ।
अनुपदम् अन्वेष्टा=अनुपदी ।

"अनुपद्यन्वेष्टा"

अवनाटा नासिका=यस्य सः = अव–कः ।

"अवटीटोऽवनाटश्चावभ्रटो नतनासिके"

स्वसुः अपत्यम् = स्वस्रीयः ।
शाक्यपुत्रस्य-बुद्धस्य अयम् = शाक्यपुत्रीयः ॥
मरणाशङ्काविषयः = मुमूर्षु ।

"आशङ्कायां सन्”

शालाप्रवेशम् अर्हति=शालीनः--अधृष्टः । अशालीनत्वम् = धार्ष्ट्यम् ॥
धर्मात् अनपेताः = धर्म्याः ॥


॥ शोधनम् ॥

पुटः पङ्क्तिः शुद्धपाठः
पातालस्वामिनामा
सत्त्वोत्कर्षेण
१९ अवतीर्णे च
कस्मिंश्चित्काले
१६ मौखरिवंशः
१८ ११ पर्यङ्किकायाम्
" १५ अतिचक्राम
३२ शाक्यपुत्रीयेण