पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८
हर्षचरिते

व्याघ्रकेतुर्नाम, अवनाटनासिकं चिपिटाधरं चिकिनचिबुकं शबरयुवानमादाय आजगाम । दूरे च स्थापयित्वा विज्ञापयांबभूव-"देव, सर्वस्यास्य विन्ध्यस्य स्वामी शबरसेनापतिर्भूकम्पो नाम । तस्यायं निर्घातनामा स्वस्त्रीयः सकलस्यास्य विन्ध्यकान्तारस्य पर्णानामप्य भिज्ञः, किमुत प्रदेशानाम् । एनं पृच्छतु देवः । योग्योऽयमाज्ञां कर्तुम् ” इति कथिते च निर्घातः क्षितितलनिहितमीळिः प्रणाम मकरोत् ॥

 अवनीपतिस्तु स्वयमेव तमप्राक्षीत् --‘अङ्ग, अभिज्ञ यूय- मस्य सर्वस्योद्देशस्य । विहशीलाश्च दिवसेष्वेतेषु भवन्तः । सेना पतेर्वा अन्यस्य वा तदनुजीविनः कस्यचित् उदाररूपा नारी आगत भवेद्दर्शनगोचरम् ?” इति ।

 निर्घातस्तु भूपाळालापनप्रसादेन आत्मानं बहुमन्यमानःद चिंतारं व्यज्ञापयत् –‘‘देव, प्रायेणात्र इरिण्योऽपि नापरिगताः संचरन्ति सेनापतेः, कुत एव नार्यः । नाप्येवंरूपा काचिद्बला । तथापि देवादेशादिदानीमन्वेषणं प्रति प्रतिदिनमनन्यङ्ग्यैः क्रियते यनः । इतश्चार्धगव्यूतिमात्र एव सुनिहिते महति महीरुहां षण्डे पाराशरी दिवाकरमित्रनाम गिरिनदीमाश्रित्य प्रतिवसति । स यदि विन्देद्वार्ताम् " इति ॥

 तच्छुत्वा नरपतिरचिन्तयन्–“ श्रूयते हि तत्रभवतो ग्रहवर्म- णो बालमित्रम् उत्पन्नसमाधिः सौगते मते युवैव काषायाणि गृही- तवाम् ” इति । प्रायशश्च जनस्य जनयति सुहृदपि दृष्टो भृशमा- श्वासम् । अभिगमनीयाश्च गुणः स्रर्वस्य । कस्य न प्रतीक्ष्यो मुनि- भावः । भगवती वैधेयेऽपि धर्भगृहिणी गरिमाणमापादयति प्रव्रज्या,