पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
हर्षचरिते

पुनः--"अनेन सत्त्वोत्कर्षेण भवान् भुवि सूर्याचन्द्रमसोः तृतीय इव अविच्छिन्नस्य महतो राजवंशस्य कर्ता भविष्यति; यस्मिन् उत्पत्स्यते सर्वद्वीपानां भोक्ता हर्षनामा चक्रवर्ती” इति । वचसोऽन्ते च तीरोबभूव ॥

 भैरवाचार्योऽपि देव्या वचसा, कर्मणा च सम्यगुपपादितेन सद्य एव किरीटी कुण्डली खड्गी च भूत्वा अवाप विद्याधरत्वम् । जिगमिषुश्च सुदृढं समालिङ्ग्य टीटिभादीन्, सास्रेण चक्षुषा वीक्षमाणः क्षितिपतिम्,"तात, किं ब्रवीमि--यामीति न स्नेहसदृशम् । त्वदीयाः प्राणा इति पुनरुक्तम् । स्मर्तव्या वयमिति आज्ञा ।” इत्यभिधाय गगनतलमुत्पपात । श्रीकण्ठोऽपि "राजन्, पराक्रमक्रीतः कर्तव्येषु नियोगेन अनुग्राह्योऽयं जनः" इत्यभिधाय, राज्ञा अनुमोदितः, तदेव भूयो भूविवरं विवेश ॥

 नरपतिस्तु क्षीणभूयिष्ठायां क्षपायाम्, त्रीनपि टीटिभादीन् गृहीत्वा, नागयुद्धव्यतिकरमलीमसानि शुचिनि वनवापीपयसि प्रक्षाल्य, अङ्गानि नगरं विवेश ॥

 कतिपयदिवसापगमे च परिव्राट् भूभुजा वार्यमाणोऽपि वनं ययौ । पातालस्वामिकर्णतालौ तु शौर्यानुरक्तौ तमेव सिषेवाते । समरमुखेषु च प्रथमम् उपयुज्यमानौ, कथान्तरेषु च अन्तरान्तरा समादिष्टौ विचित्राणि भैरवाचार्यचरितानि शैशववृत्तान्तांश्च कथयन्तौ, तेनैव सार्धं जरां जग्मतुः ॥

इति हर्षचरिते राजवंशवर्णनं नाम तृतीय उच्छ्वासः ॥