पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
चतुर्थ उच्छ्वासः

नश्च प्रविवेश । तत्र कतिपयप्रियसखीस्वजनप्रायपरिवाराम्, अरुणांशुकावगुण्ठितमुखीम्, चन्दनधवलतनुलताम्, कुसुमामोदनिर्हारिणीम्, अधोमुखीम्, मुहुर्मुहुः कृतमुखोन्नमनप्रयत्नं च सखीजनं निर्भर्त्सयन्तीं वधूमपश्यत् ॥

 परिहासस्मेरमुखीभिश्च नारीभिः कौतुकगृहे यद्यत् कार्यते जामाता, तत्तत् सर्वमतिपेशलं चकार । कृतपरिणयानुरूपवेषपरिग्रहां गृहीत्वा करे वधूं निर्जगाम । जगाम च नवसुधाधवलाम् उपकृशानु निहितानुपहतहरितकुशां वेदीम् । आरुरोह च तां दिवमिव सज्योत्स्नः शशी । हुते च हुतभुजि, दक्षिणावर्तप्रवृत्ताभिः ज्वालाभिरेव सह प्रदक्षिणं बभ्राम । पात्यमाने लाजाञ्जलौ, अदृष्टपूर्ववधूवररूपविस्मयस्मेर इव अदृश्यत विभावसुः ॥

 अत्रान्तरे निर्वदनविकारं रुरोद वधूः । उदश्रुविलोचनानां च बान्धववधूनाम् उदपादि महानाक्रन्दः । परिसमापितवैवाहिकक्रियाकलापस्तु जामाता, वध्वा समं प्रणनाम श्वशुरौ । प्रविवेश च मङ्गलप्रदीपैः प्रकाशितम्, सोपधानेन स्वास्तीर्णेन शयनेन शोभमानम्, शयनशिरोभागस्थितेन च निद्राकलशेन राजतेन विराजमानं वासगृहम् ॥

 स्थित्वा च अभिनवोपचारैः अपुनरुक्तानि आनन्दमयानि दशदिनानि, कथं कथमपि विसर्जितो नृपेण, वध्वा सह स्वदेशमगमत् ॥

 इति हर्षचरिते चक्रवर्तिजन्मवर्णनं नाम चतुर्थ उच्छ्वासः ॥