पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
कव्यमल

मानं मानिनि मा विमुञ्च विदुषि ब्रूयाः क एष क्रमो
 यद्रागः श्रुतिगामिनोनयनयोरेतादृशो दृश्यते ।
किं चान्यत्कुचशंभुसेवनपरे बन्धः कथं कङंचुके
 काञ्चीसनिधिसंगतापि लभते नीवी न मुक्तिं कुतः ॥ ४३ ॥

प्रतिषिद्धनखेन्दुसमयोचिरमुत्सारितहारसङ्गयोः ।
किमुदेति न शंभुशोभयोः स्तनयोरप्यनयोरनुग्रहः ॥ ४४ ।।

तव गुरुतरापराधादपि बाधा गोपकोपना कुत्र ।
नितरामितरासु परं गणिता वनितासु वहति परितापम् ।। ४५ ॥

निखिलं गोकुलभूषण.....मतिनिर्भरानुरागस्य ।
त्वयि सरुषं यत्परुषं पल्लवयति बल्लवी वचनम् ॥ ४६ ॥

इति श्रीहरिहरसुभाषिते शृङ्गारवर्णनप्रकरणम् ॥ ९॥


नायकनायिकयोरपि भेदा वर्ण्याः पुरो नृपतेः ।
तत्तदुदाहरणेभ्यो लक्षणमवसेयमेतेषाम् ॥ १॥

पतिरुपपतिश्च वेशिक इति त्रयो नायकाः कथिताः ।
एतेषां कथ्यन्ते क्रमादुदाहरणपद्यानि ॥२॥

दातुं जातु पदाङ्गुलीमपि बहिस्तल्पादकल्पार्णवे
तल्पे स्थापयितुं भुजङ्गरचिते नैवोचितेयं प्रिया ।

इत्यालोच्य निरस्तकौस्तुभमधः प्रक्षिप्य हारं हरि
 र्लक्ष्मी वक्षसि कामकातरतया संधारयन्पातु वः ॥ ३ ॥
किं दुर्जनान्न हि बिभेषि यदेषि पार्श्व
 मा मेति भीतिपरुषं परिवर्जयन्त्याः ।
संत्यक्तसाध्वसभरं परिरभ्य दोभ्या

 बिम्बाधरं धयति धन्यतमः प्रियायाः ॥ ४ ॥
नीता भवेत्क्वचन केनचिदेव यूना
 किं गेह एव रमते तरुणान्तरेण ।