पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
हरिहरसुभषितम्

तन्वी स्मारानलाङ्गारान्निर्वाणप्रायतां गतान् ।
 प्रदीपयति किं कान्ते रतिश्रातेऽश्चलानिलैः ॥ १४ ॥
स्मरसमरपरिश्रमप्रसुप्तं मिथुनमपेतदयः मतिप्रतीकम् ।
 परिस्प्रुषति निशावसानवातः प्रकटितमन्मथपक्षपक्षपातः ॥ ३५ ॥

जालान्तरालमालोक्य बालारुणकरारुणम् ।
शयितं दयितं प्रातः कातराक्षी निरीक्षते ॥ ३६॥

पर्ङ्कात्सहसावंतीर्य विहिता नीवीनवीनस्थितिः
 संरुद्धा कबरी कथंचन कुचाभोगोऽञ्चलेनावृतः ।
द्वारस्तम्भतले निलीय निभृतं प्रायस्त्रपाकातर
 दूरादुन्नमिताननार्धमसकृत्तन्व्या बहिर्वीक्ष्यते ॥ ३७॥

अङ्गाकृष्टिर्व्यथयति नखाङ्गेषु वक्षोजकुम्भा-
 वास्यं जृम्भा दशनवसने दन्तदष्टं दुनोति !
यान्त्याः खेदं व्रजति करजश्रेणिषु श्रोणिभागः
 प्रातर्याति प्रगुणतरतां वैशनं नैशमस्याः ॥ ३८ ॥

भ्रमान्नामान्यस्या मयि निगदतीन्दीवरदृशः
 श्रयन्मन्यौ नव्ये नयनमपसव्येन वलितम् ।
प्रणीयासं धौताञ्जनमहह बन्धूचितमदा-
 द्विपन्नाय प्रेम्णे सपदि तिलतोयाञ्जलिमिव ॥ ३९ ॥

धन्याहमस्मि यदि नाथ मयापि नाम
 तस्या निकामसुभगं सुकृतैरलम्भि ।
कुर्यामनीगतिवारिधुरा कथं ते
 शान्ति मनागपरथा विरहव्यथायाः ॥ ४० ॥

प्रतिरुद्धेव प्रेम्णा कुपितेन बहिः... कृष्यमाणेव ।
अधिकेलिगेहदेहलि बाला दोलायते कृतिनः ॥४१॥

 कुतस्ते देहलीस्तम्भ संभवस्तपसामयम् ।
 कोपना मामनादृत्य यत्त्वां बालावलम्बते ॥ ४२ ॥