पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
कव्यमला

तन्व्या तरुपमुपेयुषि प्रियतमे सनीडया निर्गतं
 सख्येति अपयापि केलिभवनादेवापयातं बहिः।
गाढाश्लेषनिपीडनानिपतितामालोक्य हारावली
 स्थातुं हन्त भिया क्षणं निविलया नीव्यापि न व्यापृतम् ॥ २७ ॥

विश्लेषज्वरवेदनासहनयोः कारुण्यकीर्णात्मना
 कापि प्रापितयोः समागमसुखं यूनोमनोजन्मना ।
नैरन्तर्यनिवेदितात्मविशिखव्याजेन सूचीचयैः
 संस्यूते वपुषी परस्परगुणैरेकात्मतामापतुः ॥ २८ ॥

अविरतविरुतकपोतीमर्पितरसमावृणोति धनवलनः ।
नवलतिकामतिकातर तरलितमुदिरद्वयीं मुदिरः(१) ॥ २९ ॥

पयोवाहारूढा नटति कदलीकाण्डयुगली
 तलित्तत्र न्यञ्चत्तटिनि घटयुग्मं नटयति ।
नयत्यम्भोजन्मन्यमृतमकरन्दौ विनिमय-
 न्महच्चित्रं चञ्चत्तिमिरपरिवेषो हिमकरः ॥ ३०॥

पर्याप्ते सुरते विकीर्णचिकुरोद्गीर्णे प्रसूने पुरः
 प्रक्षिप्ते कुचकञ्चुके कचिदपव्यस्ते च हारे हृदः ।
खस्ते लूनगुणे नितम्बरसने भन्ने च दोःकरणे
 प्रत्येकं निपतन्ति पक्कजहशो दैन्यस्पृशो दृष्टयः ॥ ३१ ॥

नीरागेऽधरपल्लवे कृतवती ताम्बूलरागार्पणं
 प्राप्ते निर्गुणतां चकार चिकुरे निर्बन्धतो बन्धनम् ।
निर्वेदात्सुरतावसानसुलभानिर्गन्तुकाम हृदः
 कन्दर्प कृपणा रुणद्धि निविलत्यस्ताञ्चलव्याजतः ॥ ३२ ॥

नीव्यां संयमनं कचे नियमनं श्रोणीतले चासनं
 निःश्वासाभ्यसनं मुखे समभवत्प्रत्याहृतिभूषणे ।
ध्यानं प्रेमणि धारणा स्तनतटे तन्व्याः समाधिः प्रिये
 निर्वेदादिव किं रतान्तसुलभात्सर्वाङ्गयोगोत्सवः ॥ ३३ ॥