पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
कव्यमला

संभुक्तसुरभिमीनो रविरुच्चैरश्विनीमुपारूढः ।
स्फीताचरः सहेलं खेलति मेखेण राजेव ॥ ९॥

हित्वा हित्वा मधुरमनसो वीतकालान्रसाला
 नन्तःपुष्पामपि मधुलिहः पाटलां पालयन्ति ।
तत्तन्वीनां स्तनशिरिशिरो नूनमावोढुकामो
 जातः स्वीयोत्सवसमुदयं वीक्षितुं स्वेदबिन्दुः ॥ १० ॥

पाटलापरिमलापहारिणः कुञ्जकोषझरगूढचारिणः ।
तस्करानिव तपर्तुवासरे प्राप्नुवन्ति न जनाः समीरणान् ॥ ११॥

 रविकिरणानुगृहीता ग्रीष्मेष्वणवोऽपि रेणवो धरणेः ।
 चरणं दहन्ति सुचिरोपमर्दनं कः क्षमो भवन्क्षमते ॥ १२ ॥

माद्यञ्चण्डमरीचिमण्डलचलत्तेजोऽनलनासतो
 दूरोन्मुक्तवियत्पथं विचरयन्वातं बलान्निष्कथम् ।
कुर्वस्तायमहो कदुष्णकलुषं भूयस्त्रिषन्द्राधय-
 अखेदेषु वपूंषि निष्कुथयति प्रीमोऽयमूष्मोल्बणः ।। १३ ॥

उपभुक्ताशेषवृष धावन्तं मृगशिरोंऽशभोगाय ।
का खेचरकेसरिणं पश्यतु भावन्तमन्तकप्रतिमम् ॥ १४ ॥

स्वपिति ग्रीष्म भयादासायं सुखमाश्लिष्टसवातच्छायम् ।
जन्तुर्यत्नशतान्यारभतां को नामान्यत्रैतल्लभताम् ॥ १५ ॥

तापतीभ इव तोयचरोऽभूद्भैष्मिकेषु दिवसेषु मनोभूः ।
यजले विहरतामिह यूनामाविरन्ति रतिकेलिरनूना ॥ १६ ॥

सारङ्गाः परमादरादगणितप्रौढातपाः पादपा-
 नारुह्य स्फुटमाह्वयन्ति विरुतैरागामिनी प्रावृषम् ।
औत्सुक्येन समीयुषां मधुलिहामन्तःस्पृहादन्तरं
 ब्रूते नीपवनीषु हर्षजननीं संभाविनी संपदि ॥ १७ ॥

हृष्यन्तश्चिरदुर्गता इव घने दातर्युपर्युद्यते
 दातुं वारिवसून्यसूनिव पुरःप्राप्तं परिस्पर्धिनः ।