पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
कव्यमला


राज्यं हि सचिवनृपयोरत्युच्छ्तियोर्यदायत्तम् ।
तद्वै राज्यं तत्फलमलम्भि शकटारनन्दाभ्याम् ।। ४३ ॥

नृपसचिवयोर्द्वयोरपि सरूपयोश्चेद्विभक्तिरवशिष्टा ।
द्वन्द्वापवादहेतुर्नियतं स्यादेकशेषविधिः ॥ ४४ ।।

पौराः परिणतनीतेः फलेन जानन्ति मन्त्रितं नृपतेः ।
इदमन्यैरुन्नीतं विपरीतं फलति निर्णीतम् ॥ ४५ ॥

हृदयं नृपतेर्मन्त्रो मर्माणि भवन्ति मन्त्रिणस्तस्य ।
तेषामपि यदि भेदो विच्छेदो जीवतस्यैव ॥ ४६॥

निजहृदयं सत्प्रणधिः शास्त्रं चक्षुस्त्रयं नृपतेः ।
यैः पश्यत्यतिसूक्ष्मं व्यवहितमपि दूरवर्ति वा वस्तु ॥ १७ ॥

पर्यालोचयति न यः कार्याणि कृतान्यपि प्रकृतिमुख्यैः ।
स्वयमनवेक्षितकर्मा कृषिपतिरिव हीयते स नृपः ॥ ४८ ॥

हिमकरसमः समक्षे परं परोक्षे सखा वृषार्कस्य ।
जलधिरिव दुरवगाहस्तमाह नरपालमाङ्गिरसः ॥ ४९ ॥

अन्धोऽप्यन्योक्तपथो दण्डधृगन्योपचरणीयः ।
राजत्वमप्रतिहतैर्जनानुरागैर्भजति भूपः ॥ ५० ॥

उच्चैर्यद्यस्ति मनः किं विपदा संपदागन्त्री ।
पुरुषस्य मनसि भने मग्नैरापत्सु लक्ष्यते लक्ष्मीः ॥ ५१ ॥

लघुरप्युच्चैश्चरितः क्रमेण गन्तासि गौरवं तात ।
कलया कलया काले कलानिधिः पूर्णतामेति ॥ ५२ ॥

भज लघुमपि भजमानं मानं मा वर्धयावलिप्तस्य ।
यदि सर्वत्र समत्वं श्रियोऽसमत्वं विमुञ्च योगीव ॥ ५३ ।।

हृतमथ मधुरतरैरपि भूमिभृति व्यापृतैर्बहुभिः ।
प्रतिजानामि समृद्धिं साहसमुक्ते च नित्यमुद्युक्ते ।। ५४ ॥

इयमत्र कयापि दिशा नीतिशा दर्शिता पदवी ।
चाणक्याद्यभिधानाज्ज्ञेयनिधानादथान्यदुन्नेयम् ॥ ५५ ॥

.

इति श्रीहरिहरसुभाषिते राजनीतिप्रकरणम् ॥७॥