पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
हरिहरसुभषितम्

चिरपरिपोषितवाहः स्ववृत्तिसोत्साहसुभटसन्नाहः ।
नीरन्ध्रगुप्तमूलः प्रयाति राजा रिपोरननुकूलः ॥ ३०॥

देवद्विजगुरुभक्तिश्चिरपरितुष्टैर्भटैर्युक्तः ।
बहुधा विमृष्यकारी नारीणां वशमुपैति नरपालः ॥ ३१ ॥

अबलोऽसि न जितकाशी प्रतिभटराशीन्परापत क्षितिप ।
जाताम्भःकणपातः क्व विनश्यत्यनलसंघातः ॥ ३२ ॥

शूरोऽसि दूरपातिभिरात्मसमैः सद्भटैरपि समेतः ।
युध्यस्व बद्धसाहसमधिकैरपि धीरवीरवलैः ॥ ३३ ॥

विजयेन राज्यभोगः संगरमरणेऽप्सरोभिरभियोगः ।
मा विरम वीर युद्धादुभयविरुद्धा पशोर्यशोहानिः ॥ ३१ ॥

युध्यस्व बद्धमानं दानं सानन्दमाचर धनानाम् ।
मा तात कातरत्वं राज्याय भज क्षणक्षयिणे ॥ ३५॥

निर्भरमुपाय यशो न वशो भूयाः कृपणतायाः ।
आकर्ण्य नरपतीनां पुण्यमतीनां पुरा चरितम् ॥ ३६॥

क्षुद्रेऽपि क्षोणिभुजां न जातु वैरिण्युपेक्षया स्थेयम् ।
स्व यमनिहतः समुद्रे क्षिप्तोऽपि जघान शम्बरं बालः ॥ ३७ ॥

कपटादपि रिपुहननं कुर्यादिति नीतिरौशनसी ।
हननमृते च गुरुमते बन्धादि विधीयते रिपोः कपटैः ॥ ३८ ॥

धीरः सत्कुलजन्मा सन्मार्गरतः कृतज्ञसेवी च ।
स्फुरितमतिर्पनृतिहितः सुकृतैरुपयात्यमात्यपदम् ॥ ३९ ॥

नृपहितविनिहितहृदये सुकृतिनि सचिवे निवेशितात्मभरम् ।
यद्राज्यं तेन सुखी भवति परायत्तसिद्धिरवनीशः ॥ ४० ॥

स्वस्मिन्नेव समस्तो येन न्यस्तो भरः क्षितीशेन ।
स्वायत्तसिद्धिरेषः स्वकरधृते मन्दिरे वसति ॥ ४१ ॥

दुःखं परवशमखिलं खवशं सुखमित्युदाहृतं मुनिभिः ।
तदनवहिते सहाये यद्वाप्यहितेऽवगन्तव्यम् ॥ ४२ ॥