पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
कव्यमला

रविरिव सुचिरेण रसं भृशं नृपो धनमुपादत्ते ।
काले वर्षति हर्षानिस्पृहमुच्चेऽपि नीचेऽपि ॥ १७ ॥

दानं राज्यनिदानं प्रबले स्वबले च दुर्बले नृपतेः ।
फलमत्र कालहरणं सहप्रहरणं च पापसंहरणम् ॥ १८ ।।

वृत्तिभिरनिवृत्तमुखा यस्य नृपस्योपजीविनः पुरुषाः ।
स हि समिति विजयमयते शेते सह वा सहस्रेण ॥ १९ ।।

यद्भुक्तमभून्नृपतेराकोटिवटावधि भटानाम् ।
यावद्गुणं तदर्पणमिदं वदन्त्याजि पिशितभुजः ॥ २० ॥

विजितो रिपुरपखेदं भेदं चेत्तस्य साधयेन्नृपतिः ।
सुहृदा योऽजनि भिन्नः किं न हि तं तुष्य वेधसा विहितम् ॥२१॥

एकारिमित्रयोश्चेत्परस्परं भूपयोर्मेदः ।
तदरिः परिणतनीतिः सुखमभियोगं करोतु गतभीतिः ॥ २२ ॥

शत्रोः पराभियोगश्वेदजनि निरौषधं गतो. रोगः ।
परपरिभूतस्य यतः कुतोऽन्यतः पौरुषप्रसरः ॥ २३ ॥

श्रितसागरपरिखाकामवाप्य लङ्कामपि दशास्यः ।
तदेन समरपृष्ठे शयितो दयितोऽपि गिरिसुताभर्तुः ॥ २४ ॥

अभिलषतोरनुभावातिलोत्तमायाः किलोत्तमानुभयोः ।
सुन्दोपसुन्दयोरपि नाशो भेदादुदाहियते ॥ २५ ॥

मित्रे धनरथ जनैनयेन विनयेन भेदिते नृपतेः ।
कुत्राहिभयव्याकुलहृदो बहिर्भावसंभवो भवति ॥ २६ ॥

भेदो भवति निहन्ता क्षुद्रेणापि स्वकेन लोकस्य ।
अन्तःशरीरजन्मा स्फोटोऽपि स्फुटतरं विनाशयति ॥ २७ ॥

निजबलपौरुषबाध्यं यदि वोपायान्तरासाध्यम् ।
नृपतिर्विज्ञाय रिपुं चण्डकृतिर्दण्डमाधत्ते ॥ २८ ॥

शक्तिः प्रभावमन्त्रोत्साहकृतां प्राह पण्डितो नृपतेः ।
संपन्नः सुखमनयापनयाय परस्य विग्रहं कुरुते ॥ २९ ॥