पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
हरिहर्सुभाषितम्

समकक्षे प्रतिपक्षे साम्ना सुखमेधते सुमतिः ।
अन्यत्र सामकामः पश्चात्परितप्यते नृपतिः॥४॥

साम्नान्वितोऽपि बलवाञ्जलमिव वह्निं विनाशयत्येव ।
तस्माद्बलवति सामध्यानमलं मन्यते सुमतिः ॥ ५ ॥

वदतोऽपि प्रियवचनं रुदतोऽपि हि कण्ठमाश्लिष्य ।
शपतोऽपि दैवतशतैर्न भवति विद्वान्वशे द्विषतः ॥ ६ ॥

रणपतितस्य मुखान्मे शृणोतु भूयो रिपोर्धनं गुप्तम् ।
इत्याहूय समीपं हतो हतेनापि हतनृपीयेन ॥ ७ ॥

अतिबलिनामपि मलिनाशयेन विश्वभरादीनाम् ।
विश्वासोपनतानां वासोपुत्रेण जीवितं जहे
अपरीक्षितपरवञ्चनमञ्चति लोभादवेक्षितप्रेक्षी ।
व्याधूतपक्षमवशो विहन्यते पक्षिवत्क्षितिपः ॥ ९ ॥

क्रूरचरितेन संगतमसंगतं सत्स्वभावस्य ।
जीवति पटीरविटपी परिरभ्य न पावकं प्रायः ॥ १० ॥

निहतं गीतेन मृगं मीनं बडिशेन तेजसा शलभम् ।
दृष्ट्वापि यदि न पश्यति नश्यति कि केन करणीयम् ॥ ११ ॥

कामं कुमीनसदृशं राज्यमपि प्राज्यकण्टकं कुशलः ।
पाकान्वितमतिसुरसं मुझे बहुधावधानेन ।। १२ ।।

अतिबलवति मतिशाली सदसि नृपाली नमस्कृते नृपतौ ।
दानविधि विदधानो गताभिमानोऽतिवाहयेत्समयम् ॥ १३ ॥

अर्थेन रक्षितमिदं राज्यं पुनरर्थमर्पयति ।
अर्थैकपरो नृपतिः परिहरति पुनः क्षणादुभयम् ॥ १४ ॥

अप्यतिशयितमनर्थं समयत्यर्थं समर्पयन्नृपतिः ।
तदनर्पयन्निरर्थैः प्राणेन समं परित्यजत्यर्थम् ॥ १५ ॥

उत्तारयति विपत्तावतिधनमत्तामपक्षते क्षितिपः।
चेन्नेह तदुपयोगस्तन्नियतं वित्तसंचयो रोगः ॥ १६ ॥