पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
हरिहर्सुभषितम्


अभिलषति न खलु पुरुषः श्रियमपि कीर्त्या विना कृतां कुशलः ।
क्षणिकाय वस्तुने कस्त्यजतीह चिरस्थिरं श्रेयः ॥ २० ॥

राजा न जातु मित्रं सेवामेवाचरद्भिरपि वेद्यः ।
आजन्मलालितेन द्विजो रजोऽन्धेन भोगिना दष्टः ॥ २१ ॥

लघुरिति न भूमिपालो बालोऽप्यालोक्यते विदुषा ।
भसिताचितेऽप्युदीते दहनकणे सा हि दाहिका शक्तिः ॥ २२ ॥

कृतमन्त्रिमनःक्वाथो लक्ष्मीनाथोऽपि नरपतेर्दयितः ।
कण्ठे कठिनकुठारप्रहारतः प्रापितो मरणम् ॥ २३ ॥

उचितामुपास्य रुचितामभिधेहि गिरं निरन्तरावहितः ।
अप्यायतिमतिपुरुषे प्रभुणा कलुषेण भूयते कथिते ॥ २१ ॥

अन्धा इव बधिरा इव मूका इव मोहभाज इव ।
पङ्गव इवानभिमते नृपतेर्निवसन्ति साधवः सदसि ॥ २५॥

तालज्ञा इव तरला यथा यथा नर्तयन्ति धनमत्ताः।
नृत्यन्त्यपरिस्खलितास्तथा तथैवार्थिनः कृपणाः ॥ २६ ॥

आशापाशनिबद्धो नृत्यति किं वा नरो न धनिकपुरः ।
हतशैलुषस्य विधेः कुन विधेयः सुखमुपैति ॥ २७ ॥

अलमात्मीयं विदितं विदितं धनिकस्य याचको रहितः ।।
चन्द्रं ब्रवीति चटकं चटकं चन्द्रं च लोभलोलमनाः ॥ २८ ॥

अमृतायतामिति वदेत्पीते भुक्ते क्षुते शतं जीव ।
छोटिकया सह जृम्भासमये स्यातां चिरायुरानन्दौ ॥ २९ ॥

अल्पेऽपि नृपतिदत्ते प्रतिश्रुते वापि दातुमेतेन ।
उत्थायाशीर्दया क्वचिदुपविश्यापि परिषदौचित्याः ॥ ३० ॥

यदि नामासंगतमपि संगमयितुमस्ति कौशलं वचसि ।
प्रस्तावे स्तुतिमाचर सुखहरणीयोऽनयैव नरपालः ॥ ३१ ॥

किं सम्यगिति प्रश्ने भीतः स्तोत्रं श्रियः पतिः प्राह ।
स्तव्यस्तेन श्रीमान्कस्य न वा वल्लभा स्तुतिर्भवति ॥ ३२ ॥