पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
कव्यमला


दृष्टोदञ्चत्कुथान्तान्धरणिप करिणो धावकस्तावकीनां
 किं भूयो जातपक्षाः क्षितिवलयमिदं माभृतः क्षोभयन्ति ।
इत्युद्भ्रान्ताः प्रधावेदमरपरिवृढः स्यान्न सधः शची
 चेद्भेरीभाङ्कारघूर्णत्कनकगिरिशिरःस्थायिनी स्थापनीया ॥ २९ ॥

शृङ्गेनैकेन हेम्नः कथमयमभवन्मेरुरग्र्यो गिरीणामित्येतं
 जेतुमेतस्तुहिनगिरिरसौ श्रीमतः सौधभावम् ।
आकीर्णः खर्गशृङ्गः सुललितकलशव्याजतो जायमानै
 र्युष्मत्सेवानुरूपं विभवमलभत काफलस्त्वत्प्रसादः ॥ ३० ॥

प्राप्ता वासकसज्जतां प्रथमतस्त्वां यु(यो)द्धुमुत्कण्ठिता
 योधास्तेऽभिमृता मनागरिचमूः खाधीननाशस्थिता ।
भीत्या प्रोषितभर्तृका समभवत्त्वत्सायकैः खण्डिता
 दूरादन्तरिता विधाय कलहं हा विप्रलब्धा विधेः ॥ ३१ ॥

शृङ्गारस्त्वमसि क्षितावरिवले वीरः परेषां पुरे
 रौद्रो दीनहृदामुदारकरुणस्तैस्तैर्गुगैरद्भुतः ।
हास्यो नित्यमदातुरङ्गदलने बीभत्स एव द्विषां
 दुर्वृत्तस्य भयानको नवरसः शान्तोऽर्थिसंतोषणे ॥ ३२ ॥

प्रामाण्यं परतः स्वतोऽपि भवतो विज्ञायते सन्मते
 भूमीन्द्रो भवता क्षणस्थिरतया वर्णाश्चिरं स्थापिताः ।
सर्वज्ञैकसदीश्वरोऽपि न परं ब्रूते भवानीश्वरं
 तन्नैयायिकनायकस्य भवतो मीमांसकत्वं कुतः ॥ ३३ ॥

स्वतः प्रकाशो मनसो महत्वं धर्मेषु शक्तिश्च तथान्यथा धीः।
भूपालगोपालपदैकभक्तेरन्यैव नैयायिकता तवेयम् ॥ ३४ ॥

शक्तिः प्रमापयति वीर तवोपमानं
 प्रामाण्यमाप्तवचनेषु परैव जातिः ।
जातौ गुणागुणगणाश्रयिणो विशेषा
 वैशेषिकं किमपि दर्शनमद्भुतं ते ॥ ३५ ॥