पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
हरिहरसुभषितम्


निजदेशकुलाख्यानामाख्यानादनुगुणान्विनयी ।
ज्ञापयति नृपतिदयितं सुभाषितैराहरन्हृदयमस्य ॥ १४ ॥

सदवसरे सप्रणयः प्रागेव निवेदितः प्रभवे ।
नीतो नरपतिपरिषत्पुरस्कृतेनोपसर्पति नरेन्द्रम् ॥ ४५ ॥

गुणजातिसमयसदसामनुरूपेणोज्वलेन वेशेन ।
करचरणवदनचिकुरादिभिरुज्वलितैरुपैति नरपालम् ।। ४६ ॥

गुरुणा गुणानुबन्धाल्लघुरपि नीतो निमज्जनमुपैति ।
उपलनिबद्धालाबूनिचय इवान्तर्जडस्यापि ॥ ४७ ॥

परिषदमपरिचितां च प्रविश्य धैर्यापवर्जितातङ्कः ।
आशीःपद्यविशेष [वि]चिन्तयन्वीक्षते क्षितिपम् ॥ १८ ॥

सुललितकलादिवलिताञ्जलिरुपयातो नृपासनसमीपम् ।
विनयगुणावनतवपुर्विकाशिमुखमाशिषं ब्रूते ॥ १९ ॥

आमेरुमलयमूर्वीवलयमलंकृत्य कीर्तिकपूरैः ।
मङ्गलमाप्नुहि नित्यं गुणमय जय जीव यावदादित्यम् ॥ ५० ॥

उपविशति नृपनियुक्तः केनचिदन्येन वा जनेनोक्तः ।
निजवेशजातिसमुचितमासनमालोक्य सेवते सुमतिः॥५१॥

परिषज्जनोपवेशनविन्यासविशेषसदृशमुपविष्टः ।
सति संभवे समीपं संमुखमपि सेवते नृपतेः ॥ ५२॥

क्षणमपसारितसाध्वसमुपविश्य सतां विलोक्य वदनानि ।
परतः स्वतोऽपि वा खं वचनावसरं प्रवर्तयति धीरः ।। ५३ ।।

आवर्जित इव विनयादीषन्मधुरस्मिताननसरोजः ।
अङ्गार्पितकरयुगलः कलयति विज्ञप्तिमीक्षतो नृपतेः ॥ ५ ॥

जीवतु चिरं नरेन्द्रः किंचिदुपन्यस्तुमस्ति मे वाञ्छा ।
इत्यादिवागुपक्रमकुशलोऽवसरे सुभाषितं ब्रूते ॥ ५५ ॥

निःसाध्वसमतिमधुरं स्पष्टाक्षरमुन्नतग्रीवम् ।
बहुधाव्यवहितसमयानुचिन्तितं पाठ्यमाशिषां पद्यम् ।। ५६ ॥