पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
हरिहरसुभषितम्

न्यायोपनीतवित्तः परस्वपरिवर्जनप्रयतचित्तः ।
जीवति सुजीवनं तज्जीवनमरणं तदितरस्य ॥ ३८ ॥

यद्युच्चैरपि न परानुपकुरुषे तन्मृषैव ते जन्म ।
यदि नैष जनितवर्षः को नाम पयोधरोत्कर्षः ॥ ३९ ।।

निरुपधिपरोपकारः कोऽप्युच्चैःस्थायिनां भारः।
जगदमृतैरभिषिञ्चन्नश्चति केनाभिसंधिना चन्द्रः ॥ ४० ॥

उपकाराय न जातः सपदि सुजातः कुजातवैरेऽपि ।
ग्रासयति ग्रस्तोऽपि द्रोहिणममृतानि रोहिणीरमणः ॥ ४१ ।।

आचारमाचर चिरादालस्यमपास्य जात्युचितम् ।
लोकानुरागसाधनमाराधनमेतदेव हरेः ॥ ४२ ॥

अलमथ वा बहुवादैर्विरचय लोकानुरागनिर्बन्धम् ।
तत्रैका समयं तन्निहितं यन्न जातु संनिहितम् ॥ ४३ ।।

उन्मदतया कयाचित्कदाचिदपथप्रवृत्तमपि पुरुषम् ।
सद्यः सुहृदुपदेशः सृणिरिव करिणं निवर्तयति ॥ १४ ॥

दुष्टाः सुहृदुपदिष्टा द्विष्टा इव रोषरुक्षतां दधते ।
भेषजकारिणि पुरुषे परुषाः पशवः प्रकुप्यन्ति ॥ ४५ ॥

इति श्रीहरिहरसुभाषिते सुहृदुपदेशप्रकरणम् ॥ ३॥

धनमेव धरणिवलये कलयति सफलायुषं पुरुषम् ।
यदि जीवति धनरहितः कथय मृतः कीदृशो भवति ॥ १॥

अकपर्दस्य विफलं जनुरिति जानीमहे महेशोऽपि ।
शिरसि कृतेन कपर्दी भवति जटाजूटकेनापि ॥ २ ॥

नीचस्याप्युत्कर्षो धनस्य नाम्नापि जायते जगति ।
वदति वराटकयोग्यं जलाशयं यत्सरोवरं लोकः ॥ ३ ॥

को नाम नानुवृत्तिं सुमहानपि धनवतः कुरुते ।
विभवनभित्तेः समीपमुपसेवते शंभुः ॥ ४ ॥