पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
'११६
[सर्गः
' श्रीहम्मीरमहाकाव्ये

वारिदेन तदासिक्ता रराजे भूरि भूरियं ।
कांतकांतोपभुक्तायाः छायान्यैव मृगीदृशः ॥ ६० ॥

अंभोधरस्य ग्रीष्मर्त्तुं निर्जित्य विशतः सतः ।
स्फूर्जद्गर्जिच्छलात्प्राटु-रासंस्तूर्यस्वना इव ॥ ६१ ।।

अंगानि कानि सिक्तानि कानि सेच्यानि वा भुवः ।
इति विद्युत्प्रकाशेन ददर्शैव घनाघनः ॥ ६२ ।।

मालतीकुटजामोद-हारी स्पृष्टपयकणः ।
लतालास्यकलाचार्यो ववौ वर्षासमीरणः ॥ ६३ ॥

क्षेत्रप्रं च सरःप्रं च गात्रस्तायमपि क्वचित् ।
चेलत्कोपं तदा वर्ष न्नाहो वंध्यं व्यधाद्धनः ।। ६४ ।।

यथा यथा जगर्जायं स्तनयित्नुस्तथा तथा ।
प्रियाः शकानां चक्रंदुर्बाहुजैर्विधवीकृताः ।। ६५ ।।

इलामध:कर्दमिलां धारा उपरिपातिनीः ।
विलोक्य यवनाः सेवा-व्रते वैराग्यमासदन् ॥ ६६ ॥

अमुंचंस्तुरगारंग मगच्छन्कृशतां द्विपाः ।
अक्षुभ्यन् स्यंदना धात्र्यां जनान्दंशा उपाद्गवन ॥ ६७ ॥

इत्यालोक्यांबुमुक्कालं साक्षात्कालमिंवागतम् ।
यथाकथंचित्संधान मचिकीर्षक्छकाधिपः ।। ६८ ।।

आजुहाव ततो दूतै रतिपालं शकाधिपः ।
शकेशः किंकिमाहेति हम्मीरोप्यत्वमन्यत ॥ ६९ ॥

रतिपाले गते जाते संधाने चलिते शके। ।
वृथा नो दोष्मतेत्याप रणमल्लस्तदा रुषं ।। ७० ।।

आयाते रतिपालेऽथ स मायावी शकेश्वरः ।
उपावीविशदेतं स्वा-सनेभ्युत्थानपूर्वकं ॥ ७१ ।।

अरंजयंच कूठेन मानैर्दानैरनेकधा ।
कूटोपजीविनः किंवा कूटे मुह्यंति कुत्रचित् ॥ ७२ ॥