पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०८]
[सर्गः
श्रीहम्मीरमहाकाव्ये

 
  
 सद्वंशजोपनतकोटिभूषणा संलीनसायकसमुल्लसद्गुणा ।
दृष्ट्वा परस्य समरे धनुर्लता वेश्येव कंपमतनिष्ठ कस्य न ॥ ५० ॥

कस्याप्यसिर्द्विरदकुंभमंडला त्पीत्वा भृशं समितिशोणितासवं ।
उन्मत्ततां गत इवाशु विद्विषां वक्षःस्थलीमभिनिपेतिवान्मुहुः ॥ ५१ ॥

लूनेऽग्रजन्मनि पदद्वयेऽरिणा दंतावलस्य पततः क्षितौ किल ।
उत्तंभनाय निजमेव दंतयो र्युग्मं बभूव किमिवान्यदीदृशं ॥ ५२ ॥

प्रत्यर्थिमुक्तशरभिन्नपुष्करो लेभे न घातसमयेपि तां किल ।
अग्रे स्फुरंतमपहर्त्तुमक्षमा लेभे वपां प्रतिभटं करी व्यथां ॥ ५३ ॥

दत्वा प्रहारमतिलाघवात्पुरः पृष्ठं श्रयत्यसकृदुद्भटे भटे ।
क्रुद्धो भ्रमन् समिति तज्जिघृक्षया वात्या विनोदमभजत्परो गजः ॥ ५४ ॥

भित्वाखिलांगमपि भूजुषेषुणा हत्वा करेणुमितरोभिपातुकं ।
वर्त्मेव हंसगमनाय तेनिवान् क्रौंचं पराशरसुतो गिरिं यथा ॥ ५५ ॥

कस्यापि कुंडलितचापमंडलां-तर्वत्तिंवक्त्रकमलं बभौतमां ।
प्रत्यर्थिषु प्रबलबाणवृष्टये बिंबं स्फुरत्परिधिशीतगोरिव ।। ५६ ॥

द्वेधीकृतस्प सुभटस्य कस्यचि-त्सव्येतरार्धमवलोक्य वर्ष्मणः ।
लब्धेाद्य शंभुरुमयाविनेत्यधा-वंतामरेशदयितो दिशोदिशः ॥ ५७ ॥

जज्ञे तदा रणभृतां च रक्षसां यज्ञे महाहटभरः परस्परां ।
 एके प्रथीयसितरामसृन्नदीं चक्रुः पराणि पपुरेव तत्क्षणात् ।। ५८ ।

न: संख्यसंख्यविवरातिथीभव-द्वीरातिथेयकरणैरिवातुरे ।
द्वीपांतरं व्रजति तिग्मदीधितौ सैन्ये उभे अपि ततो विरेमतुः ॥ ५९ ॥
 इति प्रथमदिनं

द्वितीयादिनयुद्धम् :
स्वप्नप्तसंगसमरैरनेकधा रात्रिं व्यतीत्य सुभटाः कथंचन।
 प्रातः पुनर्निजनिजाधिपाज्ञया संग्रामसीमनि मनो व्यनोदयन् ॥ ६०