पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२]
१०७
प्रथमदिनयुद्धवर्णनम्

 

 मत्पावनोद्य समरे तनुत्यजां भावी समागम इति प्रमोदतः ।
 भ्रष्ठांतरभ्रमदिषुव्रजच्छला द्रोमांचितांगमिव दिद्युते नभः ॥ ३७ ॥

 वीरैः प्रकाममभिमुक्तपत्रिणां नीरंध्रमंबरतले प्रसर्प्पतां ।
 अंतः प्रकर्त्तनभयादिव क्षमः क्षेप्तुं न तीव्रकिरणोप्यभूत्करान् ॥ ३८ ॥

वीरव्रतस्य ददतोकपालिकां मास्मांतरायमिह कार्षुरेतके । ।
सद्रिपि बाणनिवहे निपेतुषि स्फारान् स्फरानिति न केप्यलासिषुः ॥ ३९॥

वायुं विजित्य तरसा पतत्स्विह श्वासैः पुरैव चलितं विरोधिनां ।
भित्वा तदंगमनवेक्ष्य तानि वै--तत्पृष्ठ एव चलितं शरैरपि ॥ ४० ॥

पार्श्वद्भयस्थकरिदंतभासुर स्तत्कुंभपीठविलुठत्करांबुजः ।
शौर्यश्रियो भुजलता स्तनद्वयी-संस्पर्शसौख्यमितरोऽन्वभूत्तमां ।। ४१ ।।

प्रोतोऽरिणा सह शरेण वाजिनः पृष्ठे न शल्पभृशसंनिवेशनात् ।
संप्राप्तवानपि परासुतां परो नाश्वात्पपात युधि जीववानिव ॥ ४२ ॥

आरोढुमन्यसुभटे प्रलंबितै-कांघ्रो रदस्थितपरांघ्रिभासुरे ।
क्रोधाद्भ्रमन् करिवरो रणांगणे शुंडाद्वयीं दधदिव व्यभाव्यत ॥ ४३ ॥

द्वैधीकृते शिरसि पाणिना धृते चोर्ध्वं निहंतुमहिप्तस्य चिंतयन् ।
संधागतेन्यशरशल्यतः परो ह्रृष्यन्नधावत नियोद्धुमुद्वतः ।। ४४ ।।

ऊर्ध्वं विदारितमरातिना शिरो भ्रश्यन्नियोजितमपि द्विधाप्यधः ।
 स्वेनैव भिन्नजठरादुपादृतै रंत्रैर्निबध्य युयुधे पुनर्भटः ।। ४५ ।।

विस्मेरमारचरितां विकंचुकां स्नेहाधिकां विशदकांतिधारिणीं । ।
 छित्वा करं प्रतिभटस्य कोप्यला-प्तद्वल्लभामिव कृपाणवल्लरी ॥ ४६ ।।

आक्रम्य पादमुरुणैकमंघ्रिणा धृत्वा करेण च परं महाग्रहात् ।
लोकद्वयीमयमसाधयध्युधी-त्याख्यन्निव द्विरकृतेतरं करी ॥ ४७ ॥

याभ्यामहारि मम वल्लभांस्तन-श्रीस्ताविमाविति परोत्यमर्षणः ।
कुंभौ गजस्य समरे विदारयन् आधोरणप्रहृतिमप्यजीगणत् ॥ ४८ ॥

अन्योन्यदत्तकरवालवल्लरी–प्रौढप्रहारपरिभिन्नहृत्तया ।
कौचिद्गतौ युधि भटौ परासुता मालिंगिताविव मिथोपि रेजतुः ।। ४९ । ।