पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०४
[सर्गः
श्रीहम्मीरमहाकाव्ये

वेगादागादमुत्र स्वयमथयवनैकावनोल्लावदीनो
वीरंमन्या सहंते रिपुजनजनितं क्वापि किंवा निकारं ॥ १०३ ॥

इति जयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा
काव्ये वीरांके निसुरत्तखानवधवर्णनो नामैकादशः सर्गः समाप्तः ॥



अथ द्वादशः सर्गः





अल्लावदीननृपतिं तमागतं श्रुत्वाथ जैत्रिरवनीवनीघनः ।
दुर्गोपरि प्रतिपदं मदादसौ शूर्पाण्यबीबधदुदारधीधनः ॥ १ ॥

दृष्ट्वा तदद्धुतमसौ शकेश्वरो विस्मेरविस्मयविकासिलोचनः ।
पप्रच्छ पाणितलचालसंज्ञये-त्येतत् किमंग वरुणोपरि स्थितान् ॥२ ॥

श्रुत्वऽदसीयभणितिं हमीरराट् हर्षप्रकर्षमतिमानमुद्वहन् ।
प्रोदंच्यवक्त्रकमलं हसन्मनाक् प्रोवाच वाचमिति तं शकाधिपं ॥३ ॥

ग्लेछावनीदयितचारुचारुभो चक्रे त्वयागमदमुत्र यद्भवान् ।
पूर्णे ऽनसि प्रचुरवस्तुसंचयै र्भाराय किं भवति शूर्पसंचयः ॥ ४ ॥

उक्तिं निशम्य स इमां शकाधिपो राज्ञोदितां समुचितामदो वदत् ।
तुष्टस्तवोपरि हमीरभूपते याचस्व वांछितमतुच्छविक्रम ॥ ५ ॥

क्षत्रोत्तमोथ निजगाद यद्यद स्तर्हि प्रयच्छ समरं दिनद्वयीं ।
आयोधनादपरमत्र दोष्मतां नो वांछितं किमपि वल्गु वल्गति ॥६॥

तद्वचः श्रवणतः शकोत्तमः क्षावव्रते स्तुतिमुखो मुहुर्मुहुः ।
प्रातस्तदेव भवितेति भाषुकः स्वावासमासददुसादमानसः ॥ ७ ॥

प्रातर्भविष्यति कदेति सत्वरं निध्यायतामथ रणाय दोष्मतां ।
भास्वान्प्रियार्थमिव पूर्वपर्वत-स्योत्संगसंगसुभगं वपुर्दधौ ॥ ८ ॥

लक्ष्मीभराभिरमणीयतागुणं धर्तुं तदा प्रबलतामुपागमन् ।
पाथोरुहाणि सलिलाशयोदरे सैन्योदरे च सुभटाननेंदवः ॥ ९ ॥
 
दोषोदयस्फुरितमूर्त्तिविद्विषत् -ध्वांतव्रजोर्जिततिरश्चिकीर्षया ।
सूरप्रकांश उपमानमानभित् प्रादुर्बभूव गगने बलेपि च ॥ १० ॥