पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११]
१०३
निसुरन्तखानवधः


उत्प्लुत्य शाखामृगवद्गिरींद्र मारूढवंतः किल केपि वीराः ।
प्रचख्निरे शालतलं प्रविश्य केचिद्वराहा इव तीव्रकोपात् ॥ ९२ ॥

दुर्गस्थवीरव्रजमौलिमौली-नपाहरन् बाणगणा: शकानां ।
समीरगुंजा इव पादपानां पुष्पाणि शाखाशिखरोद्भवानि ॥ ९३ ॥

अचाक्षुषत्वं प्रगतांस्तनुत्वात् घटैकदेशीयभठप्रणुन्नान् ।
नालीकबाणान् प्रविभिन्नगात्रां न-क्-शकानां परिणाम एव ॥ ९४ ॥

उत्खाय शालस्य शिलां प्रविश्य तदंतरे बाहुजघातभीताः ।
स्थिता विरेजुर्यवनादिबांधा इवातपत्त्तापनरश्मिसन्नाः ॥ ९५ ॥

निजप्रहारव्रणजर्जरांगान् शकान् गिरेर्निष्पततो निरीक्ष्य ।
वीरा हंसान् यान् व्यदधंस्त एव हम्मीरवीरस्य वशांस्यभूवन्॥९६ ॥

श्रित्वा नगागान् गरुडासनेन हृष्टा निविष्टा यवनेशयोधाः ।
विद्धाः शरैर्वीरवरैस्तथैव चित्रंं प्रयाता इव रेजुरुच्चैः ॥ ९७ ॥

निश्रेणिमालंब्य धृतासंवोऽन्ये दंतैरथारोहणमाचरंतः ।
दुर्गे हता मूर्धनि मुद्गरेण दुर्गस्थितैः पेतुरमातयैव ॥ ९८ ॥

इत्थं सदाप्यौपयिकैरनेकैः परिस्फुरढ्ढौकनसाहसस्य ।
अगाच्छकानां क्षयकालरात्रि रिव त्रिमासी यवनाधिपस्य ॥ ९९ ॥

प्रवर्तमाने समरेन्यदीथा-पस्फाल गोलः शकगेलकेन ।
प्रभ्रश्यता तच्छकलेन मूर्ध्नि हतो व्यनेशन्निसुरत्तखानः ॥ १०० ॥

अथ गतं सहसापि परासुता ममुमवेक्ष्य परिस्रवदीक्षणः ।
अविदितः परदेवनासवनं भृशमसौ शकपोऽततं मध्यमः ॥ १०१ ॥

प्रक्षिप्यैनं तदनु सहसा मध्यमोसौ शकाना-
मीशः स्वर्णस्फुटजटनतामंजुमंजूषिकांतः ।
ढिल्यां धृत्वा कंथमपि धृतिं प्राहिणोत्प्रभृतं वा
क्षोणीभर्त्तुः स्वसकलकथाज्ञापनापत्रपूर्वं ॥ १०२ ॥

एतद्वीक्ष्याप्तशोकः श्रुतरिपुजनिताशेषतत्तान्निकारः
कृत्वा तस्यांतकृत्यं निखिलमपि यथा युक्तिकोपप्रकंपः ।