पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०२
[सर्गः
श्रीहम्मीरमहाकाव्ये

समं छुटद्भिर्भठपाणिपद्मा द्वाणैस्तमिस्रं ककुभां बभूव ।
निर्घोषपूरैरपि कार्मुकाणां विश्वं समग्रं बधिरत्वमाप ॥ ७९ ॥

नीरंध्रमाकाशमनूज्झितेषु काडेषु क्लृप्तांबुदतांडवेषु ।
आग्नेयबाणा भृशमुत्पतंत आकालिकीकेलिकिलीबभूवुः ॥ ८० ॥

आकर्षतां संदधतां रयेण विमुंचतां बाणगणान् भटानां ।
विलोकमानैरपि निर्मिमेष मलक्षि नैवांतरमंबरस्थैः ॥ ८१ ॥

तपात्ययाभोदपटुच्छटावत् दुर्गादवर्षन् सुभटाः शरौघान् ।
कौक्षेयदाक्ष्येण मृणालनाल--वच्चिच्छिदुस्तान् यवना जवेन ॥ ८२ ॥

मिथोपि वीरव्रजपाणिमुक्त-पृषत्कवक्त्वास्फलनप्रभूताः ।
रेजुः पतंतोऽग्निकणाः प्रदग्धुं पलायितानामिव कीर्तिवल्लीं ॥ ८३ ॥

क्षत्रप्रकांडप्रविमुक्तकांड-पक्षोद्भवः कोपि स वागुरासीत् ।
यत्रोन्मदिष्णौ रिपुदर्पसर्पो-प्यासीत्क्षणं व्याकुलचित्तवृत्तिः ॥ ८४ ॥

आकर्णमाकृष्य भटैर्विमुक्तैरधोमुखैरूर्ध्वमुखैश्च बाणैः ।
उत्पातहेतोर्ववृषुः शकाना मघोमुखां ऊर्ध्वमुखाश्व मेघाः ॥ ८५ ॥
 
शिलीमुखोघैर्यवनप्रणुन्नै र्वप्रः समंताच्छुशुभे चितांगः ।
विगाहमानो रिपुदर्पसर्प-विनाशहेतोरिव जाहकलं ॥ ८६ ॥

भ्रमंभ्रमं वीरंवरैर्निजांगों-परि प्रणुन्ना प्रतिशत्रुवीरान् ।
कुंता विरेजु र्निशिताः पतंतः स्फुटाः कटाक्षा इव भानुसूनोः॥८७ ॥

सद्यात्रिर्कैर्भैरवयंत्रगोला मुक्ता मिथोप्यूर्ध्वमधः पतंतः ।
अपि द्वयानामरुचन् भटानां पीना उरोजा इव वीरलक्ष्म्याः॥ ८८ ॥

दूरोन्नमट्टिकुलिकाग्रहस्ताः शौर्यश्रियः क्षत्रकुलोद्भवस्य ।
समुत्पतद्गोलकदंबदंभात् पंचेटकै पर्यरमन्निवैताः ॥ ८९ ॥

प्रक्षिप्तरालाविलतप्ततैल-संगज्वलत्कुंतलकैतवेन ।
क्षत्रेषु कोपाग्निरमानिवांतः शंके शकानां बहिरुल्ललास ॥ ९० ॥

प्राकारभित्ते खनने प्रवृत्तान् शकप्रवीरान् कुशटंकहस्तान् ।
विभिद्य शूलैर्वटकानिवोच्चैः सश्चिक्षिपुः क्षेत्रकुलावतंसाः ॥ ९१ ॥