पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११]
१०१
हम्मीरभाषणवर्णनम्

 
स्वर्णं गजा दंतितुरंगमानां पदे प्रदेया यदि खडूघाताः ।
भवत्प्रभू सूकरमांसमेव सद्यः स्वदेतां यदि जातु यातः ॥ ६६ ॥

द्विषामपि स्याच्छरणागतानां रक्षासु मंदोपि निबद्धकक्षः ।
तद्युद्गलान्नौ ननु याचमानौ न किं त्वदीशौ जडधीवतंसौ ॥ ६७ ॥

शतांशमप्येकविशोपकस्य न प्राणमोक्षेपि ददे बलेन ।
यद्रोचते नाम भवत्प्रभुभ्यां तत्तूर्णमेवाचरतां यथेच्छं ॥ ६८ ॥

एवं विनिर्भर्त्स्र्य मुहुर्मुहुस्तं वशिष्टपाशं गलहस्तयित्वा ।
निष्कासयामास पुराद्भटानां वातुं च दुर्गं ददिवान् विभज्य ॥ ६९ ॥

उत्तंभितान्युध्धतघर्ममर्म---छिदेधिशालंपटमंडपानि ।
दिवानिशं संगरजागरूकभुजैर्विरेजुर्निभृतं भृतानि ॥ ७० ॥

वंगोपलिप्तस्फुटलोहबंध-दृढोल्लसट्टिंकुलियष्टिदंभात् ।
शालोपि युद्धाय विवृद्धमन्युः संबर्म्मयामास भुजानिव स्वान् ॥ ७१ ॥

रालाविलं तैलमयंःकटाहे तप्तं प्रकामोत्कलिकाछलेन ।
दग्धुं युयुत्सून्प्रतिपक्षपक्षान् अलक्ष्यतौत्सुक्यमिवादधानं ॥ ७२ ॥

चेतश्वमत्कारिकलोत्सृतानि संश्चक्रिरे भैरवयंत्रकानि ।
व्यामोहहेतोः स्फुटमिंद्रजाला-मीवागतानां शकपुगवानां ॥ ७३ ॥

दूतः प्रभूतप्रतिघोथ गत्वा निजप्रभुभ्यामखिलं तदुक्तं ।
न्यवेदयत्तावपि निर्विलंबं युद्धाय सैन्यं-गुणं व्यधत्तां ॥ ७४ ॥

ब्रह्मेव मध्ये पुरमाहवाय ससर्ज यान् यान् नृपतिः प्रयोगान्।
तांस्तानमर्षात्कुशिकांगभूवत् सद्यः शकेंद्रोपि बहिस्ततान ॥ ७५ ॥

शकेषु वाद्येषु भृशाहतेषु दंडैः स्वना ये प्रकटीबभूवुः ।
प्रतिस्वनैः स्तांस्तिरयन् गिरींद्रो नस्वामिभक्तव्रतमुझ्झतिस्म ॥७३॥
  
निषादिनो दंतिवरांस्तुरंगा नंप्यश्चवारा रथिका रथांश्च ।
समंततो प्यारुरुहुः पदा (ति!) पूगा वितेनुः-श्रममाहवाय ॥ ७७ ॥
 
महीध्रमभ्रंकषमप्यमुं स्व-वीर्याग्रतः क्षुद्रमिवेक्षमाणाः ।
ढुढौकिंरे योद्धुमतिप्रवृद्धो-त्साहास्ततस्ते समरोत्कवाहाः ॥ ७८ ॥