पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११]
९९
 


सूर्याश्मकुड्यप्रतिबिंबिनारी–मुखानि यत्राब्जधिया वितर्क्य ।
दधुः सुकेश्यः पततो द्विरेफान् दशन् सखीवक्त्रमीस्ममेति ॥ ४१ ॥

कुशेशयायासिदृशो निशायां रतौ ह्रिया यत्र निशम्य दीपान् ।
ध्वस्तेऽभवन् संतमसेऽवकेशि-यत्नाः स्फुरत्कुड्यमणिप्रभाभिः ॥ ४२ ॥

निशम्य यत्राविरतोत्सवेषु मृदंगनादान् ध्रुवमर्जितो यः ।
अद्याप्यमी गर्जिषु वारिवाहा विवृण्वतेऽभ्यासभरं तमेव ॥ ४३ ॥

दृग्मीलनाकेलिषु यत्र बाला सखीग्रहातंकसुनिश्चलांगी ।
पांंचालिकानां वितनौ निलीना दृष्टापि नाग्राहि सखीजनेन ॥ ४४ ॥
महाकुलकं
निभालयन् लोचनलोभिलक्ष्मि क्रीडानिकेतं पुरमेतदुच्चैः ।
नृपालयश्रीकरकैरवेषु दृशं भृशं भ्रमरीचकार ॥ ४५ ॥

स्तंबेरमाणां मदवारिभिन्न--कुंभस्थलीसंचरणप्रमत्ताः ।
झंकारवै र्यत्र सदा द्विरेफा वसंतमाहुः स्म वसंतमेव ॥ ४६ ॥
  
क्रीडागिरींदैरिव वीरलक्ष्म्या यदेकतो राजत वारणेंद्रैः ।
गंगातरंगैरिव दत्तरंगै स्तथा न्यतोश्चैः पदखातविश्वैः ॥ ४७ ॥

भुजंगमाधिष्ठितचंदनद्रु मिवासिहस्तं प्रकृतिप्रशस्तं ।
पूर्वाद्रिचूलाश्रिततिग्मरश्मि मिवोरुसिंहासनसन्निविष्टं ॥ ४८ ॥

सिंहासनोंतर्गतबिंबदंभात् धराधिपैः शीर्ष इवोह्यमानं ।
रंगत्तरंगांगरुचीचयेने-व खर्वर्यंतं नवहेमगर्वं ॥ ४९ ॥

नक्षत्रचक्रेष्विब शीतरश्मि ममर्त्यचक्रेष्विव देवदेवं ।
नरेंद्रचक्रेषु विराजमान मनन्यजन्येन महामहिम्ना। ५० ॥

निबद्धभूबिंबितसंभ्यददंभान् सभामधस्तादिव कुर्वती गोः ।
अधिश्रितं तत्र सभां विभाव्य हम्मीरदेवं स हृदीति दध्यौ ॥ ५९ ॥

किमेषकामो न यतो ऽननंगः किमेष दस्त्रौ न यदद्वितीयः ।
किमेषविष्णुर्न यतोऽद्विबाहुः किमेष वज्री न यतो द्विनेत्रः ॥ ५२ ॥ :