पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२
[सर्गः
श्रीहम्मीरमहाकाव्ये

सुभटप्रकांडघनकांडवर्षणा-तिकदर्थनेन भशविक्लवाशयाः ।
यवना युगांतपवना इवास्फलन्नितरां मिथोपि समरांगणे तदा ॥ ५० ॥

शस्राशख्रि शराशरि कुंताकुंति गदागदि दंडादंडि ।
दंतादंति भुजाभुजि वीराः केपि परे विदधू रणलीलां ॥ ५१ ॥

खङ्गक्षतारिकरिकुंभमंडलान् मुक्ताफलानि निपतंति रेजिरे ।
स्वेदोदबिंदुनिवहा जयश्रियां वीरोपगूहनसमुद्भवा इव ॥ ५२ ॥

विगतद्युतीकृतपराननांबुजाः परिखंडिताश्वतरवीचिसंचया: ।
सुभठा गजा इव शकेशवाहिनीं सुतरां हमीरनृपतेर्जगाहिरे ॥ ५३ ॥

शंके शकानां रुधिरापगाभि र्वाधैिस्तदा रक्तमयो व्यधायि ।
तदंभसि स्नातविनिर्गतोसौ धत्तेऽरुणखं कथमन्यथेंदुः ॥ ५४ ॥

क्वचिच्छिरोभिः क्वचिदंघ्रिपद्मै: क्वचित्करै: क्वापिच बाहुदंडैः ।
आरेचिता संगरभूरराज न्निर्माणशालेव जगद्विधातुः ॥ ५५ ॥

रंगत्तुरंगोरुतरंगवीर-रसांबुपूर्णे रणपल्वलेऽस्मिन् ।
सितांबुजानीव विरेजुरात-पत्राणि कौक्षेयकपातितानि ॥ ५६ ॥

स्फूर्जद्वीर्यैर्बाहुजैर्दत्तदैन्यं दृष्ट्वा सैन्यं सर्वथामात्मनीनं ।
कांडैर्दंडैस्ताड्यमानोपि जीव जुलूखानो नेशिवान् भाग्ययोगात् ।। ५७ ।।

केचिन्मम्लुः केपि जग्लुः परेच त्रेसुनैशुः केचन ग्लेछपाशाः ।
हाहारावं चक्रिरे केपि केचि ज्जीवं वातुं प्राविशन् गुप्तदेशां ।। ५८ ।।

जितकाशिनोथ युधि वीरमादयः सुभठा वितीर्णरिपुराजिसंकटाः ।
रणशोधने च शकसैन्यलुंठने त्वरयांबभूवुरभितोपि सैनिकान् ।। ५९ ।।

तुरगान्निपातिततुरंगिणः शिली-मुखलूनकेतुनिचयान् रयोच्चयान् ।
करिणः पलायितनिषादिनो वसू-न्यमितानि तत्र सुभटां ललुस्तमां ।॥ ६०॥

तत्रैणनेत्रा यवनाधिपानां बध्वात्यमर्षाद्रतिपालवीर: ।
व्यचिक्रयत् ख्यातिकृते क्षितींदो स्तक्रं प्रतिग्राम ममूभिरेषः ॥ ६१ ॥

यवनाधिपतैन्यसागरं प्रविलोड्येति भटा मुकुंदवत् ।
परिरब्धजयश्रियो नृपं जयवार्ताभिरवर्धयन्नथ ॥ ६२ ॥