पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८६
[सर्गः
श्रीहम्मीरमहाकाव्ये

तथाप्येषोभिजातत्वा दजहन् स्वामिभक्ततां ।
योगीव परमं ब्रह्म भोजो भूपमसेवत ॥ १७८ ॥

अन्पेधुर्नृपतिर्वैज’-नाथयात्रामुपागतः ।
दृष्ट्वा पृष्ठस्थितं भोज मन्योक्तयेदमभाषत ॥ १७९ ॥

संत्येवात्र पदे पदेपि बहवः क्षुद्रा निकामं खगा ।
नो कुत्रापि समोस्ति गर्ह्य इतर: काकाद्वराकात्परं ।
क्रोधाविष्ट पठिष्ट घूकनिकरास्याग्रोत्थकोटिक्षतै-
स्त्रुट्यत्पक्षचयोपि यस्तरुतटं नापचपः प्रोज्झति ॥ १८० ॥

अनयाऽन्योक्तिकौमुद्या भोजोंऽभोजमिवास्तरुक् ।
वेश्मागत्य रहः पीथ-सिंहं सोदरमब्रवीत् ।। १८१ ॥

देवोद्यकल्प उत्पश्य वचनैर्दुर्मनायितः ।
सेवा हेवाकिनोप्यस्मा न्नतृणान्यपि मन्यते ॥ १८२ ॥

आवाप्तामेयसाम्राज्य--मदमोहितमानसाः |
यदि वा पार्थिवा नैव क्वचिदेकांतवत्सलाः ॥ १८३ ॥

यात्राव्याजेन तद्यामो दिनानि कतिचित् बहिः ।
कालक्षेपोऽशुभे श्रेयान् नीतिविद्भि र्जगे यतः ॥ १८४ ॥

संमंत्रयं सोदरेणैवं भूपं गत्वा व्याजिज्ञपत् ।
काश्यां व्रजामि यात्रायै यद्यादिशति भूपतिः ॥ १८५॥

जगाद भूपति र्यासि परतः परतो न किं ।
विना भवंतमप्येवं पुरं संशोभते पुरा ॥ १८६ ॥

इत्याक्रुष्टोपि कौलिन्या त्क्षमामेव क्षमापतैौ।
बिभ्राणः प्रचचालैंर्षेो ऽनु कांशीं सपरिच्छदः ॥ १८७ ॥

तस्मिन् गते क्षितिपतिः प्रसरत्प्रमोद
हद्दडनायकपदे रतिपालवीरं ।
युक्याभिषिच्य जगदेकहितत्रिवर्ग -
संसर्गतोतिसंरसान् दिवसाननैषित् ॥ १८८ ॥