पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

घशः सर्गः ३५ युवापि तावत् प्रियदर्शनोऽपि सौभाग्यभाग्याभिजनान्वितोऽपि । यस्त्वां प्रियो नाभ्यचरत् कदाचित् तमन्यथा यास्यसि कातरासि ॥२१॥ मा स्वामिनं स्वामिनि दोषमागाः प्रियं प्रियार्हं प्रियकारिणं तम् । न स त्वदन्यां प्रमदामवैति स्वचक्रवाक्या इव चक्रवाकः ॥२२॥ स तु त्वदर्थं गृहवासमोशन जिजीविषुस्त्वत्परितोषहेतोः । भावा किलार्य्येण तथागतेन प्रज्व्राजितो नेत्रजलार्द्रवक्रः ॥२३॥ श्रुत्वा ततो भर्त्तरि तां प्रवृत्तिं सवेपथुः सा सहसोत्यपात । प्रगृह्य बाहु विरुराव चोच्चैः हृदीव(ा)दग्धाभिहता करेणुः ॥२४॥ सा रोदनारोषितरक्तवृष्टिः सन्तायसंक्षोभितगात्रयष्टिः । पपात शौर्णाकुलहारयष्टिः फलातिभारादिव चूतयष्टिः ॥२५॥ सा पद्मरागं वसनं वसाना पद्मानना पद्मदलायताक्षौ । पद्मा विपद्मा पतिताचलाक्षौ शुशोष [प)द्मस्रगिवातपेन ॥२६॥ संचिन्त्य संचिन्य गुणांश्च भर्त्तुर्दीर्घं निशश्वास तताम चैव । विभूषणश्रौर्निहिता प्रको(तो)ष्ठे ताम्रे कराग्रे च विनिर्दुधाव ॥२७॥ न भूषणे(णा]ऽर्थों मम संप्रतौति सा दिक्षु चिक्षेप विभूषणानि । निर्भूषणा सा पतिता चकाशे विशीर्णपुष्पस्तवका लतेव ॥२८॥ धृतः प्रियेणायमभूत् ममेति रुक्मात्मरूं दर्पणमालिलिङ्गे । यत्नाच्च विन्यस्ततमालपत्रौ रुष्टेव धृष्टं प्रममार्ज गण्डौ ॥२८॥ सा चक्रवाकीव भृशं चुकूज श्येनाग्रपक्षक्षतचक्रवाका । विस्पर्द्धमानेव विमानसंस्थैः पारावतैः कूजनलोलकण्ठैः ॥३०॥ विचित्रमृद्वास्तरणेऽपि सुप्ता वैदूर्यवज्रप्रतिमण्डितेऽपि । १ P. M. नाभ्यरत् ।