पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः सर्गः २७ पञ्चमः सर्गः

अथावतीर्याश्वरथद्विपेभ्यः शाक्या यथास्वर्द्धि गृहीतवेषाः । महापणेभ्यो व्यवहारिणश्च महामुनौ भक्रिवशात् प्रणेमुः ॥१॥ केचित् प्रणम्यानुवयुर्मुहर्त्तम् केचित् प्रणम्यार्थवशेन जग्मुः केचित् स्वकेम्वावसथेषु तस्युः कृत्वाञ्जलीन् वीक्षणतत्पराक्षाः ॥२॥ बुद्धस्तुतस्तत्र नरेन्द्रमार्गे स्रोतो महत् भक्तिमतो जनस्य । जगाम दुःखेन विगाहमानो जलागमे स्रोत इवापग[T]याः ॥३॥ अथो महद्भिः पथि सम्पतद्भिः सम्यूज्यमानाय तथागताय । कर्त्तुं प्रणामं न शशाक नन्दस्तेनाभिरेमे तु गुरोर्महिना ॥४॥ स्वञ्चावसङ्गम् पथि निर्मुमुक्षुः भनि जनस्वान्यमतेश्च रक्षन् । नन्दञ्च गेहाभिमुखं जिघृक्षन् मार्गं ततोऽन्यं सुगतः प्रपेदे ॥५॥ ततो विविक्कञ्च विविक्रचेताः सन्मार्गवित् मार्गमभिप्रतस्थे । गत्वाग्रतश्चाग्र्यतमाय तस्मै नान्दौविमुक्ताय ननाम नन्दः ॥६॥ शनैर्व्रजन्नेव स गौरवेण पटावृतांशो विनतार्द्धकायः । अधोनिबद्धाञ्जलिर्रूद्धनेचः सगद्गदम् वाक्यमिदं बभाषे ॥७॥ प्रासादसंस्थो भगवन्तमन्तःप्रविष्टमश्रौषमनुग्रहाय । अतस्वरावानहमभ्युपेतो गृहस्य कक्षा[न्]2 महतोभ्यसूयन् ॥८॥ तत् साधु साधुप्रिय मत्प्रियार्थम् तवास्तु भिक्षुत्तम भैक्षकालः । असौ हि मध्यं नभसो विवासुः कालं प्रतिस्मारयतीव सूर्य्यः ॥६॥ १ P. M. मूद्धि। २P.M. कक्षामहतो, P. L. M. कच्याम इतः ।