पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः 15 बभ्राजे शान्तया लक्ष्म्या धर्म्मो विग्रहवानिव ॥५६॥ देव्यामपि यवौयस्थामरण्यामिव पावकः । नन्दो नाम सुतो जज्ञे नित्यानन्दकरः कुले ॥५॥ दीर्घबाहुमहावक्षाः सिंहांसो वृषभेक्षणः । वपुषाय्येण यो नाम सुन्दरोपपदं दधे ॥५८॥ मधुमास इव प्राप्तश्चन्द्रो नव इवोदितः । अङ्गवानिव चानङ्गः स बभौ कान्तया श्रिया ॥५८ ।। स तौ संवर्द्धयामास नरेन्द्रः परंया मुदा । अर्थः सब्जनहस्तस्थो धर्मकामौ महानिव ॥६० ॥ तस्य कालेन सत्पुत्रौ ववृधाते भयापहौ (सतौ) । आर्य्यस्यारम्भमहतो धर्म्मार्थाविव भूतये ॥६१॥ तयोः सत्पुत्रयोर्मध्ये शाक्यराजो रराज सः । मध्यदेश इव व्यक्तो हिमवत्यारिपाचयोः ॥६२॥ ततस्तयोः संस्थतयोः क्रमेण नरेन्द्रसून्वोः कृतविद्ययोश्च । कामेष्वजस्रं प्रममाद नन्दः सर्वार्थसिद्धस्तु' न संररञ्ज ॥६३॥ स प्रेक्ष्यैव हि जीर्णमातुरञ्च मृतञ्च . विमृशन् जगदनभिज्ञमार्त्तहृदयः । .... १P.M. सिद्धिस्तु ।