पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः 9 द्वितीयः सर्गः ततः कदाचित् कालेन तदवाप कुलं क्रमात् । राजा शुद्धोदनो नाम शद्धकर्मा जितेन्द्रियः ॥ १॥ यः स सज्जिनकामेषु श्रीप्राप्तौ न विसिस्मिये । नावमेने परान् ऋध्ध्या परेभ्यो 1नापि विव्यथे ॥२॥ बलीयान् सत्त्वसम्पन्नः श्रुतवान् बुद्धिमानपि । विक्रान्तो नयवांश्चैव धीरः सुमुख एव च ॥३॥ वपुश्मांश्च न च स्तब्धो दक्षिणो न च नार्ज्ज॑वः । तेजस्वी न च न क्षान्तः कर्त्ता च न च विस्मितः ॥४॥ आक्षिप्त:] शत्रुभिः सं(स)ख्ये सुहृद्भि(श्च] व्यपाश्रितः । अभवद्यो न विमुखः तेजसा दित्सयैव च ॥५॥ यः पूर्वै राजभिर्याताम् यियासुर्धर्म्मपद्धतिम् । राज्यं दौक्षामिव वहन् वृत्तेनान्वगमत्पितृन् ॥६॥ यस्य सुव्यवहाराच्च रक्षणाञ्च सुखं प्रजाः । शिविरे विगतोद्वेगा: पितुरङ्कगता इव ॥७॥ कृतशास्त्रः कृतास्त्रो वा जातो वा विपुले कुले । अकृतार्थों न ददृशे योऽस्य दर्शनमौयिवान् ॥८॥ १P. M. मामि।