पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

8 सौन्दरनन्दं काव्यम् तारासहस्रैरपि दीप्यमानैः अनुत्थिते' चन्द्र इवान्तरीक्षम् ॥६० ॥ यो ज्यायानथ वयसा गुणैश्च तेषाम् भ्रातृणाम् वृषभ इवौजसा वृषाणाम् । ते तत्र प्रियगुरवस्तमभ्यषिञ्च- न्नादित्या दशशतलोचनं दिवौव ॥६१॥ आचारवान् विनयवान् नयवान् क्रियावान् धर्माय नेन्द्रियसुखाय धृतातपत्रः । तद्भ्रातृभिः परिवृतः स जुगोप राष्ट्रम् संक्रन्दनो दिवमिवानुसृतो मरुद्भिः ॥६२॥ सौन्दरनन्द-महाकाव्ये कपिलवस्तुवर्णनो नाम प्रथमः सर्गः। १.P. M, अनुदिते । २P. M. धयितेन्द्रिय. ३ P. M. सौन्दरानन्द