पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
सौन्दरनन्दं काव्यम्


इत्येषा व्युपशान्तये न रतये मोक्षार्थगर्भाकृतिः
श्रोतृणां ग्रहणार्थमन्यमनसां काव्योपचारात्कृता ।
यन्मोक्षायातमन्यदत्र हि मया तत्काव्यधर्म्मात् कृतम्
पातुं तिक्तमिवौषधं मधुयुतं हृद्यं कथं स्यादिति ॥ ६ ३॥
प्रायेणालोक्य लोकं विषयरतिपरं मोक्षात् प्रतिहतं
काव्यव्याजेन तत्त्वं कथितमिह मया मोक्षपरमिति ।
तद्बुद्धा मामिकं यत् तदवहितमितो ग्राह्यं न नलितम्
पांशुभ्यो धातुजेन्यो नियतमुपकरं चामौकरमिति ॥६४॥

आर्य्य॑सुवर्णाक्षीपुत्रस्य साकेतकस्य भिक्षो-२ राचार्य-भदन्ताश्वघोषस्य महाकवेर्महावादिनः कृत्तिरियम् ॥


१ P. M. सातकस्य ।

२ P. L. भिक्षोश्रो ।