पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

संइतिप्रर्शसा, क्षमाप्रर्शसा, विनयप्रर्शसा, सत्यप्रर्शेसा, असल्यनिन्दा, अात्मश्लाघानिन्दा, स्वभाववर्णनम् ८३
॥ १२ ॥ उद्योगिनः करालम्बं करोति र्कमलालया ।
अनुद्येोगिकरालम्बं करोति कैमलाग्रजा ॥ १३ ॥ र्कैाकता-
लीयवग्रां दृट्वापि निधिमग्रतः .। न खय देवमाद्त्त |
पुरुषार्थमपेक्षते ॥ १४ ॥ आलखं हि मनुष्याणा शरी-|
रस्थो महान्रिपु । नास्त्युद्यमसमो बन्धुः कृत्वा यं नैावसंीं- |!
दति ॥ १५॥ संप॒द॒ा सुस्थिंत॒मन्यो भवति खल्वयापि |
यः । कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ १६ ॥
न लभन्ते विनोद्योगं जन्तवः सपदा पदम् । सुराः क्षीरोद-
विक्षोभमनुभूयामृतं पपुः ॥ १७ ॥ नात्युच्चशिखरो मेरुर्ना-
तिनीचं रसातलम् । व्यवसायद्वितीयाना नाप्यपारो महो-
दधिः ॥ १८ ॥ पूर्वजन्मजनितं पुराविद. कर्म दैवमिति
संप्रचक्षते । उद्यमेन तदुपार्जिर्त चिराद्दैवमुद्यमवशं न
तत्कथम् ॥ १९ ॥ उद्योगिनं पुंरुषसिहमुपैति लक्ष्मीर्देवं
हि दैवमिति कैापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमा-
त्मशत्तया यत्न कृते यदि न सिध्यति कोऽत्र दोषः ॥ २० ॥
सैहतिः श्रेयसी राजन्विगुणेष्वपि बन्धुषु l तुषैर्रपि परि- ||
श्रष्टा न प्रैरोहन्ति तण्डुलाः ॥ १ ॥ अल्पानामपि वस्तूना
संहतिः कार्यसाधिका । तृणैर्गुर्णत्वमापनैर्बध्यन्ते मत्तदन्तिनः
॥ २ ॥ बहूनामल्पसाराणा समवायो दुरत्ययः । तृणैर्वि-
धीयते रजुर्बध्यन्ते तेन दन्तिनः ॥ ३ ॥
क्षमाप्रर्शसा
क्षैमैाशस्त्रं करे यस्य दुजैनः किं करिष्यति । अतृणे
पतितो वह्निः स्वयमेवोपशाम्यति ॥ १ ॥ नरस्याभरणं रूपं
रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा
॥ २ ॥ क्षमा बलमशक्ताना शत्ताना भूषणं क्षमा । क्षमा
विनयप्रश्र्शसा
तिष्ठंतैा तपसि पुण्यमाँसुंजन्संपदोऽनुर्गुणैयन्सुखैषिणाम् ।
योगिना 'र्परिणमन्र्विंर्मुत्तये केन नास्तु विनयः सता
प्रेियः |॥ १ |॥
१ लक्ष्मी २ अलक्ष्मी ३ काकागमने सति तालपतनमिव
काकतालीय तद्वत् अवितकिंतम् अकस्मादिति यावत् ४ खिन्नो न
भवति ५ पुरूषश्रेष्टम् ६ कुत्सितपुरुषा ७ सघात ८ धान्यत्वक्
९ अङ्कुर्जन॒नक्षमा न भवन्तीति भाव १० रञ्जुत्वम् ११ शान्ति
१२ तेपोनिष्ठानाम् , १३ संपादयन् १४ अनुकूलयन् १५ सपद्य-
१६ अपवर्गाय
मन •
सत्यप्रर्शसा
सुनुत् सर्वशास्रार्थनिश्चितज्ञानशोभितम् । भूषणं सर्व-
वचमा लजेव कुलयोपिताम् ॥ १ ॥ अश्वमेधसहस्र च
सत्य च तुलया धृतम् । अश्वमेधमहस्रादि सत्यमेव विशि-
| ष्यते ॥ २ ॥ गोभिर्विप्रैश्च वेदैश्च सतीमि, सत्यवादिभिः ।
अलुव्वैदनन्शूरैश्च सप्तभिधीयैते मही |॥| ३ ॥
असत्यनिन्दा
नीसल्यवादिन• सख्यं न पुण्यं न यशो भुविं । दृश्यते
नापि कल्याणं कैालकूटमिर्वैाश्नत ॥ १ ॥ असत्यर्मैप्रल्यय-
मूलकारर्णे कुवाष्ठनासद्ममम्द्विवारणम् । विपन्निदानं पर-
वञ्चनोर्जितं कृतापराधं कृ॑तिभिर्विवर्जितम् {| २ |॥ यशो
यस्माद्भस्मीभवति वैनवह्नेरिव वनं निर्देीनं दु खाना यैदव-
निरुहाणामिव जलम् । न यत्र स्याच्छायातप इव तप.सं-
यमकथा कर्थचित्तन्मिथ्यावचनैमभिधत्ते न मतिमान् ॥ ३ ॥
जिह्वैकैव सतामुमे फैणैवता स्रैष्टैश्चतस्रश्च तास्ताः सतैव
विभैव॒सोर्नियमिताः षटुार्तिकेयस्य च ।, पैौलैसैत्यस्य दशा-
भवनैर्केणिपतेर्जिह्वासहस्रद्वयं जिह्वालक्षशतैककोटिनियमो नो
दुजैनाना मुखे ॥ ४ |॥
अात्मश्लाघानिन्दा
परैः प्रोक्ता गुणा यस्य निर्गुणोऽपि गुणी भवेत् |
इन्द्रोऽपि लघुता याति खयं प्रख्यापितैर्गुणैः ॥ १ ॥ न
सुखे न च सौभाग्यं खयं खगुणवर्णने । यथैव च पुरं-
श्रीणा स्वहस्तकुचमर्दने ॥ २ ॥ खयं तथा न कर्तव्यं स्वगु-
णाख्यापनं पुनः । स्वगुणाख्यापनं युत्तया परद्वारा प्रयोजयेत्
॥ ३ ॥ न सौख्यसौभाग्यकरा गुणा नृणा खयं गृहीताः
सुदृशा कुचा इव । परैर्गृहीता द्वितयं वितन्वते न तेन
गृह्णन्ति निजं गुर्णे बुधाः । ४ । निजगुणगरिमा सुखा-
करः स्यात्स्वयमनुवर्णयता सता न तावत् | निजकरकम-
लेन कामिनीना कुचकलशाकलनेन को विनोदः । ५ ॥
खभाववर्णनम्
सर्वस्य हि परीक्ष्यन्ते खभावा नेतरे गुणाः । औतीत्य
हि गुणान्सर्वीन्खभावो मूर्ध्नि वर्तते |॥ १ ॥ कि कुलेनो-
१ विषम् २ भक्षयत ३ अविश्वास ४ विपत्त कारणम्
५ कुशलै ६ दावाझे ७ अादिकारणम् ८ वृक्षाणाम् ९ वत्ति
१० सपीँणाम् ११ ब्रह्मण १२ अझे • १३ रावणस्य १४ शेषस्य.
१५ अतिक्रम्य