पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

८ ०
सुभापितरत्नभाण्डागारम्
[ २ प्रकरणम्
गाधता । अलङ्घनीयताहेतुरुभय तन्मनस्विनि ॥ १५ ॥ न
क्रचिच्च बहिर्यान्ति मानिना प्रार्थनागिर । यदि निर्यातुमि-
च्छन्ति तदा प्राणपुर.सरा' ॥ १६ ॥ असेवितेश्वरद्वारमदृष्ट- !
विरहव्यथम् । अनुक्तक्लीबवचन धन्य कस्यापि जीवितम् |
॥ १७ ॥ मानिनो हतमानस्य मानोऽपि न सुखप्रद' ।
जीवन मानमूल हि माने म्लाने कुत' सुखम् ॥ १८ ॥
मनखी म्रियते कार्म कार्पण्यं न तु गच्छति । अपि
निर्वाणमायाति नानलो याति शीतताम् ॥ १९ ॥ मनखि-
हृदयं धत्त रोषेणैव प्रसन्नताम् । भरूमना मुकुर. प्रायः प्रसादं
लभतेतराम् ॥ २० ॥| मनस्विनो न मन्यन्ते परत
प्राप्य जीवनम् । बलिभुग्भ्यो न काकेभ्यः स्पृहयन्ति हि
कोकिला, ॥ २१ ॥ दूर्वाङ्कुरतृणाहारा धन्यास्ते वै वने सृगाः ।
विभवोन्मत्तचित्ताना न पश्यन्ति मुखानि यत् ॥ २२ ॥
सुख जीवन्ति हरिणा वनेष्वपरसेविन, । अर्थेरयलसुलमै-
जैलदर्भीङ्कुरादिभिः ॥ २३ ॥ उपकारेण दूयन्ते न सहन्तेऽनु-
कम्पिताम् । अापत्स्वपि दुराराध्या नित्यदुःखा मन-
स्खिन' ॥ २४ ॥ जलसेकेन वर्धन्ते तरवो नाश्मसचयाः |
भव्यो हि द्रव्यतामेति क्रिया प्राप्य तथाविधाम् ॥ २५ ॥
अर्वृत्तिभयमन्त्याना मध्याना मरणाद्भयम् । उत्तमाना तु
सत्त्वानामवमानात्पर भयम् ॥| २६ ॥ न सदश्वाः कशाघात
न सिहा घनगर्जितम् । परैरङ्गुलिनिर्दिष्टं न सहन्ते
मनस्विनः ॥ २७ ॥ कामं वनेषु हरिणास्तृणेन जीवन्त्य-
यत्लसुलभेन । धनिषु न दैन्यं विदधति ते खलु पशवो
बयं सुधियः ॥ २८ ॥ प्रैत्युप॒कुर्वन्बह्वपि न भवति पूर्वेॉ-
पकांरिणा तुल्यः । एकोऽनै॒करोति कृतं निष्कारणमेव
कुरुतेऽन्यः ॥ २९ ॥ न नटा न विटा न गायका न परद्रोह-
निबद्धबुद्धय. l नृपसद्मनि नाम के वयं स्तनभारानमिता
न योषितः ॥ ३० ॥ अभिमानधनस्य गत्वरैरसुभि, स्थास्रुनु
यशश्चिचीषतः ।• अचिराशुविलासचञ्चला ननु लक्ष्मीः
फलमानुषङ्गिकम् ॥ ३१ |॥ ज्वलितं न हिरण्यरेतस चय-
मास्कन्दति भस्मँना जनः । अभिभूतिभयादसूनतः सुख-
मुज्झन्ति न धाम मानिनः ॥ ३२ ॥ पुरो वा पश्चाद्वा
वयमुपविशाम, क्षितिभुजा ततः कि नश्छिन्नं वचनरचना-
क्रीतजगताम् । अगारे कान्तारे कुचकलशभारे मृगदृशा
मणेस्तुल्य मूल्यं सहजसुभगस्य द्युतिमत ॥ ३३ ॥ अभुक्ताया
यस्या क्षणमपि न यातं नृपशतैर्भुवस्तस्या लाभे क इव
बहुमान क्षितिभुजाम् । तदंशस्याप्यंशे तदवयवलेशेऽपि
पतयो विषादे कर्तव्ये विदधति जडः प्रत्युत मुदम् ॥ ३४ ॥
कचिद्भूमौ शय्या कचिदपि च पयैङ्कशयनं कचिच्छाका-
हारी क्रचिदपि च शाल्योदनरुचिः | कचित्कन्थाधारी
कचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थीं न गणयति
दु'खे न च सुखम् ॥ ३५ ॥ स जात. कोऽप्यासीन्मदन-
रिपुणा मूर्ध्नि धवल कपालं यस्योचैर्विनिहितमलंकारविधये |
नृभि, प्राणत्राणप्रवणमतिभि, कैश्चिदधुना नमद्भिः कः
पुंसामयमतुलदर्पज्वरभरः ॥ ३६ ॥ विपुलहृदयैर्धन्यैः
कैश्चिज्जगज्जनितं पुरा विधृतमपरैर्दत्तं चान्यैर्विजित्य तृण
यथा । इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते कतिपय-
पुरखाम्ये पुसा क एष मदज्वर. ॥ ३७ ॥ वरमैहिमुखे
क्रोधैाध्माते करो विनिवेशितो विषमपि वर पीत्वा सुसं
के॒तान्तनिवेशने । गिरिवरतटान्मुक्तश्चात्मा वर शतधा
कृतो न तु खलजनावासैरर्थे. कृतं हितमात्मनः ॥ ३८ ॥
नानीयन्ते मधुनि मधुपा'• पारिजातप्ररोहेनीभ्यथ्यैन्ते तुहिन-
रुचिना चन्द्रिकाया चकोरा. । अस्मद्वाचा धुरि मधुरिमा
यद्यपूर्वावतार, सोल्लासा. स्यु' खयमिह बुधाः कि मुधाभ्य-
र्थनाभिः ॥ ३९ ॥ मृत्पिण्डो जलरेखया वलयितः सर्वेौ-
ऽप्ययं नन्वणूनङ्गीकृत्य स एव सयुगशतै राज्ञा गणैर्भुज्यते ।
तद्दद्युर्ददतेऽथवा न किमपि क्षुद्रा दरिद्रा भृश धिग्धित्ता-
न्पुरुषाधमान् धनकण वाञ्छन्ति तेभ्योऽपि ये ॥ ४० ॥
त्वं चेन्नीचजनानुनागरभसादस्मासु मन्दादर. कां नो मानद
मानहानिरियती भूः कि त्वदेकप्रभु. । गुञ्जापुञ्जपरम्परा-
परिच्चयाद्भिलीजनैरुज्झितं मुक्तादाम न धारयन्ति किमहो
कण्ठे कुरङ्गीदृशः ॥ ४१ ॥ त्व राजा वयम'युपििसतगुरु-
प्रज्ञाभिमानोन्नता, ख्यातस्त्वं विभवैर्यशासि कवयो दिक्षु
प्रतन्वन्ति नः । इत्र्थे मानद नातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराच्मुखोऽसि वयमप्येकान्ततो नि.स्पृहा. ॥ ४२ ॥
ब्रह्माण्डं कियदस्ति तत्र वसुधापिण्डं क्रिमाचक्ष्महे तत्राप्ये-
कतर तु खण्डममितास्तस्मिन्नृपाः केचन । तेभ्यो दैन्यञ्शृतो
पनीतविभवा दृष्टानुकम्पास्तु ते धिच्घृढा. स्पृहयन्ति र्हन्त
किमपि स्वार्थेन तेभ्योऽपि ये ॥ ४३ ॥ पातालान्न विमो-
चितो बत बलिनीतेो न मृत्यु क्षर्ये नेोन्मृष्टं शशलाञ्छनस्य
मलिर्न नोन्मूलिता व्याधय' । शेषस्यापि धरा विधृत्य
न कृतो भारावतारः क्षण चेतः सत्पुरुषाभिमानमनिशं
मिथ्या वहन्खिद्यसे ॥ ४४ ॥ नास्माकं शिबिका न चास्ति
कटकाद्यालक्रियासत्क्रिया नेोतुङ्गस्तुरगो न Tश्चिदनुगो
नाप्यम्बर सुन्दरम् । कि तु क्ष्मातलवत्र्यशेषविदुपा साहित्य-
विद्याजुषा चेतस्तोषकरी शिरोनतिकरी दिद्याऽनवद्यास्ति
१ प्रत्युपक,र कुर्वन् २ अनुकरण करोति
१ सर्पमुखे २ क्रोधपूर्णे ३ यमगृहे-