पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

तेजस्खिप्रर्शसा, मनस्विप्रशंसा
विद्विषाम् । र्कैथकारमनैालम्बा कीर्तिर्यीमधिरोहति ॥ ७ ॥
अङ्काधि॒रोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निहुंरक्षिप्त-
मृगयूथो मृगाधिपः ॥ ८ ॥ तेजस्विनि क्षमोपेते नातिका-
र्कश्यमाचरेत् । अतिनिर्मन्थनादग्निश्चन्दनादपि जायते ॥ ९॥
तेजोहीने महीपाले खे परे च विकुर्वते । नि,शङ्को हि
जनो धत्ते पद भस्मन्र्येन्नूष्मणि ॥ १० ॥ एकचक्रो रथो
र्यैन्ता विर्कलो विषमा हेंयाः । अाक्रमलेयव तेजखी तथा-
प्यर्को नभस्तलम् ॥ ११ ॥ साधन सुमहद्यस्य यन्नान्यस्य
विलोक्यते । तख धीशालिनः कोऽन्यः सहेतारीलिता
श्रुवम् ॥ १२ ॥ येन पाषाणखण्डस्य मूल्यमल्प वसुधरा ।
अनस्तमितसारख तेजसस्तद्विजृम्भितम् ॥ १३ ॥ सिहः
शिशुरपि निपतति मदमलिनैकपोलभित्तिषु गजेषु ।
प्रकृतिरिय सैरैववता न खलु वयस्तेजसो हेतुः ॥ १४ ॥
यदचेतनोऽपि पादैः स्पृष्टः,प्रज्वलति सवितुरिर्नर्कान्तः ।
तत्तजस्वी पुरुष॒,,परकृतविकृति कथ सहते ॥ १५ |॥
दर्शिततैाँपोचैछैयैस्तैजोवद्भिः सुगोत्रसर्जौंतैः । हीरैरप्खिव
धीरैरापत्खपि गम्यते नाधः ॥ १६ ॥ दीप्यन्ता ये दीप्त्यै
'र्धंटिता मणयश्च वीरपुरुषाश्च । तेज. खविनाशाय तु
भवति तृणानामिव लघूनाम् ॥ १७ ॥ मदसित्तमुखैर्मृगाधिपः
करिभिर्वर्तयते खयहतै. । लघयन्खलु तेजसा जगन्न
महानिच्छति भूतिमन्यतः ॥ १८ ॥ तीत्रोष्णदुर्विषहवीर्यै-
भृतः परेषा तेजस्खिनो न गणयन्ति वपुर्महत्त्वम् l यत्पद्म-
रागशकलाकृतिरद्रितुङ्गं कात्स्रर्येन भस्मयति काष्ठचर्य
स्फुलिङ्गः ॥ १९ ॥ न तेजस्तेजखी *प्रैसृतमपरेषा
प्र॒स॒ह्ते॒ स तस्य खो भावः प्रैर्कुतिनियतत्वादकृंतकः।
मैर्यूखैर्रश्रैान्तं तपति यदि देवो दिनकरः किंमैाँ-
भेयग्रावा निकृंर्तं इव तेजासि *वमति ॥ २० ॥ हस्ती
स्थूळुतनुः स चाङ्कुशवशः कि हस्तिमात्रोऽङ्कुशो वज्रेणाभि-
हता. पतन्ति गिरयः केि शैलमात्रः *पैविः । दीपे प्रज्वलिते
विनश्यति तमः कि दीपमात्रं तमस्तजो यस्य विराजते स
बलवान् स्थूलेषु कः प्रलैर्ययः ॥|२१ ॥ खल्पस्रायुवसावशेष-
मलिनं निर्मासमप्यस्थि गोः श्चा लब्ध्वा परितोषमेति न
१ कथमिलर्थ . २ निराधारा ३ हत* ४ उष्णत्वरहिते ५ सारर्थि
६ अनूरु -अरुण ७ तुरगा ८ कुटिलिताम् ९ प्रशस्तकपोलेषु
१० बलवताम् ११ सूर्यकान्त १२ अपमानम् १३ कान्ति , पक्षे,
-प्रताप १४ कान्ल्याधिक्यम्, पक्षे,-धनुष औौन्नत्यम् १५ प्रकाश-
कत्वम्; पक्षे,-सामथ्थैम्. १६ पर्वत , पक्षे,-कुळम् १७ विधातृ-
निष्पादिता १८ विस्तृतम् १९ स्वभावाधीनत्वात् २० अकृत्रिम
२१ किरणै २२ सततम् २३ सूर्यकान्त•. २४ विकृत इव २५ वज्रम्
२६ वैिश्वास •
७९
तु तत्तस्य क्षुधः शान्तये । सिहो जम्बुकमङ्कमागतमपि
त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छूगतोऽपि वाञ्छति जनः
सैत्त्वानुरूपं फलम् ॥ २२ ॥ शमयति गजानन्यान् गन्धद्विप.
कलभोऽपि सन्भवति सुतरा वेगोदग्रं भुर्जगशिशोर्विषम् ।
भुपमधिपतिर्बालावस्थोऽप्यलं परिरक्षितुं न खलु वयमा
जात्यैवार्ये खकायैसहो भर ॥ २३ ॥
मनस्खिप्रशंसा
कैाम प्रियानपि प्राणान्विमुञ्चन्ति मनस्विनः । इच्छन्ति
न त्वमित्रेभ्यो महतीमपि सत्क्रियाम् ॥ १ ॥ ब्रूत नूतन-
कूष्माण्डफलाना के भवन्त्यमी । अङ्गुलीदर्शनाद्येन विली-
यन्ते मनस्विन. ॥ २ ॥ घ्रह्माण्डमण्डलीमात्रं कि लोभाय
मनस्विनः । शैफरीस्फुरितैर्नीब्धेः क्षुब्धता जैातु जायते ॥३॥
कुसुमस्र्तबकखेव द्वयी वृत्तिर्मनखिनः । मूर्ध्नि वा सर्व-
लोकख शीयैते वन एव वा ॥ ४ ॥ पादाहतं सदुत्थाय
मूर्धानमधिरोहति । सैबैस्थादेवापमानेऽपि *देहिनस्तद्वर
रज, ॥ ५ ॥ समूलघातर्मघ्नन्तः पैरान्नोद्यन्ति मानिनः ।
प्रध्वंसिर्तीँन्धतमसस्तत्रोदाहर्णे रविः ॥ ६ ॥ स पुर्मौनैर्थ
वजन्मा यस्य नाग्नि पुर,स्थिते । नान्यामङ्गुलिमभ्येति
सख्र्यैौयामुद्यताङ्गुलिः ॥ ७ ॥ स्र्थिर्त्तेयैतिक्रान्तिभीरूणि ख-
च्छान्यैकुिलितान्यपि । तोयानि तोयराशीना मनासि च
मनस्विनाम् ॥ ८ ॥ 'शैत्तिवैकल्र्यैनैम्रस्य निःसैाँरैत्वाँर्छघी-
यसः । 'जैन्मिनो मानहीनख तृणस्य च समा गतिः ॥ ९ ॥
अलङ्घयं तत्तदुद्वीक्ष्य यद्यदुचैर्महीभृताम् । प्रियता ज्या-
यसीं मा गान्महता केन तुङ्गता ॥ १० ॥ तावदाश्रीयते
लक्ष्म्या तावदस्य स्थिर यशः । पुरुषस्तावदेवासौ यावन्मा-
नान्न हीयते ॥ ११ ॥ दुरासदवनज्यायान्गम्यस्तुङ्गोऽपि
भूधर. । न जहाति मैर्हौजस्कं मैर्नप्राशुमलङ्घयता ॥ १२ ॥
गुरून्कुर्वन्ति ते र्वश्यानन्वर्था तैर्वसुंधरा । येषा यशासि
शुभ्राणि ह्नेपयन्तीन्दुमण्डलम् ॥ १३ ॥ उदाहरणमाशीःषु
प्रथमे ते मनखिनाम् । शुष्केऽशनिरिवामर्षो यैररातिषु
पाल्यते ॥ १४ ॥ तुङ्गत्वमितैरौ बाद्रौ नैर्दै सिन्धाव-
१ प्रभावानुरूपम् २ यथेच्छम् ३ मत्स्यीस्फुरणेन ४ कदाचित्
५ गुच्छस्य ६ अव्यग्रात् ७ चेतनात् < अनुन्मूलयन्त ९ शत्रून्त्
१० गाढ तम ११ साथैकजन्मा"ि: नाप्रस्तावे :ि
यदिोछङ्कनाद्धेतोर्भरूणि १४ स॒ १५ उत्साहादेिश
वैधुर्येण, पक्षे,-अवष्ट॒म्भसामथ्यैविरहेण १६ प्रह्वीभूतस्य, पक्षे,-
विर्घेयभूतस्य १७ दुर्बलत्वात्, पक्षे,-स्थिर॒ाशरहितत्वात् १< गौर-
वहीनस्य, पक्षे,-नीरसस्य १९ जन्तोः. २० प्रतापसपन्नम्•
२१ मानोन्नतपुरुषम् २२ अगाधता २३ तुङ्गत्वम्