पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

७६
ईश्वरः | तस्याश्रेत्प्रसरो दत्तो दास्यं च शिरसि स्थितम्
॥ ३ ॥ बलिभिर्मुखमाक्रान्त पलितैरङ्कितं शिरः । गात्राणि
शिथिलायन्ते तृष्णैका तरुणायते ॥ ४ ॥ नास्त्यन्या
तृष्णया तुल्या कापि स्त्री सुभगा कचित् । या प्राणानपि
मुष्र्णैन्ती भवत्येवाधिकं प्रिया ॥ ५ ॥ च्युता दन्ता सिता
केशा दृड़िरोधः पदे पदे । पातसज्जमिर्म देह तृष्णा साध्वी
न मुञ्चति |॥ ६ ॥ तृष्णे त्वमपि तृष्णात त्रिषु स्थानेषु
रज्यसि । व्याधितेष्वनपलेयेषु जैरापरिणतेषु च ॥ ७ ॥
तृष्णे देवि नमस्तुभ्यं या त्व सर्वस्य सर्वदा । उत्पादयस्य-
यत्लेन गोष्पदे सागरभ्रमम् ॥ ८ ॥ अपि मेरु॑पम ग्राज्ञमपि
शूरमपि स्थिरम् | र्तृणीकरोति तृष्णैका निमेषे
न्मषण्
॥| ९ ॥ अाशा नाम मनुष्याणा काचिदाश्चर्यश्टङ्कला । यया
बद्भाः प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ॥ १० ॥ तेनाधीत
श्रुतं तेन तेन सर्वमनुष्ठितम् । येनाशा पृष्ठतः कृत्वा नैरा-
श्यमवलम्बितम् ॥ ११ ॥ "गिरिर्महान्गिरेरब्धिर्महानब्वे-
र्नभो महत् । नभसोऽपि महद्ब्रह्म ततोऽप्याशा गरीयसी
॥ १२ ॥ अाशेव राक्षसी पुसामाशैव विषमञ्जरी । अाशैव !
जीर्णमदिरा धिगाशा सर्वदोपभू ॥ १३ ॥ क्षुत्तृडाशाः
कुटुम्बिन्यो मयि जीवति नान्यगाः । तासामाशा महासाध्वी
कदाचिग्मा न मुञ्चति ॥ १४ ॥ यौवनं जग्या' ग्रस्तमा-
रोग्र्थे व्याधिभिर्हतम् । जीवित मृत्युरभ्येति तृष्णैका निरू-
पद्रवा ॥ १५ ॥ यच्च कामसुख लोके यच्च दिव्य महत्सु-
खम् । तृष्णाक्षयसुखखैते नार्हतः षोडशी कलाम् ॥ १६ ॥
दारिब्द्यस्य परा मूर्तिस्तृष्णा न द्रविणाल्पता । जैरद्भवधन,
शभुस्तथापि परमेश्वरः ॥| १७ ॥| तृष्णा हि चेत्परित्यत्ता को
दरिद्र. क ईश्चरः | तस्याश्चत्प्रसरो दत्तो दास्यं च शिरसि
स्थितम् ॥| १८ |॥ मनोरथरथारूढं युक्तमिन्द्रियवाजिभिः |
भ्राम्यत्यव जगत्कृत्स्नं तृष्णासारथिचोदेितम् ॥| १९ ॥ यथा
हि श्टङ्ग गो, काले.वधैमानख वर्धते । एवं तृष्णापि चित्तन
वर्धमानेन वधैते ॥ २० ॥ अकर्तव्येष्वसाध्वीव तृष्णा
प्रेरयते जनम् | तमेव सर्वपापेभ्यो लज्जा मातेव रक्षति
॥ २१ ॥ अाशा बलवती कष्टं नैराश्य परमं सुखम् ।
अाशा निराशाः कृत्वा तु सुखं स्वपिति पिर्ङ्गला ॥ २२ ॥
तृष्णाखनिरगाधेयं दुष्पूरा केन पूर्यते । या महद्भिरपि
क्षितै. पूरणैरेव खन्यते ॥ २३ ॥ अासन्नान्पुरतो भावा-
न्दर्शयित्वा पुर. पुर. । छागो हरितमुष्टचेव दूर नीतोऽस्मि
तृष्णया ॥ २४ ॥ वर्तते येन न विना नरो वाञ्छतु नाम
तत् । ततोऽधिकार्थप्रणयी पृष्टो दद्यात्किमुत्तरम् ॥ २५ ॥
१ हरन्ती २ वृद्धेपु ३ मेरुमदृशम् ४ तृणवल्लघूकरोति ५ पर्वत
६ कवृद्धबृंपभ स एट्रव ध* यस्य स ७ तन्नामका वेश्या
तावद्रुणा गुरुत्वं च यावन्नार्थयते परम् । अर्थित्वे वर्तमानस्य
न गुणा न च गौरवम् ॥ २६ ॥ विद्वत्ता चैव शैौर्य च सैौजन्यं
च कुलीनताम् । खलीकरोति याच्चैनैका दुःशीलेवाङ्गना
कुळम् ॥ २७ ॥ अाशाया ये दासास्ते दासा. सर्वलोकस्य |
अाशा येष्षा दासी तेषा दासायते लोकः |॥ २८ ll दन्त
विश्लथदन्ता* केशा काशप्रसूनसकाशाः । नयनं तमसा-
मयर्न तथापि चित्तं धनाङ्गनायत्तम् ॥ २९ ॥ त्वामुदर
साधु मन्ये शाकैरपि यदसि लव्धपरितोषम् । हतहृदयं
ह्यधिकाधिकवाञ्छाशतदुभैर न पुन. ॥ ३० ॥ इत्न्छति शती
सहस्रं ससहस्र कोटिमीहते कर्तुम् । कोटियुतोऽपि नृपत्वं
नृपोsपि बत चक्रवर्तित्वम् ॥ ३१ ॥ चक्रधरोऽपि सुरत्वं
सुरोऽपि सुरगज्यमीहत कर्तुम् । सुरराजोऽप्यूर्ध्वगति तथापि
न निवर्तते तृष्णा ॥ ३२ ॥ अङ्गं गलितं पलितं र्मुण्डं
दैशनविहीनं जातं र्तुंण्डम् ! वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशा पिण्डम् ॥ ३३ ॥ दिनयामिन्यैौ सायं-
प्रात, शिशिरवसन्तैौ पुरतायातः । कालः क्रीडति गच्छ-
त्यायुस्तदपि न मुञ्चत्याशावायुः ॥| ३४ ॥| अाशैावलम्बोप-
चिता न कुख तृष्णाल्तुानर्थफळं प्रसुते । दिने दिने
लब्धरुचिर्विर्वैखान्मैीनं च मैष च र्वृषं च भुङ्क ॥ ३५ ॥
विभूतिरधैत्यपि याचकाना न दुर्गतं केचिदिहाद्रियन्ते ।
पीताम्बरोऽब्वे. समवाप लक्ष्मीं दिगम्बरस्योपनतोऽधै-
चन्द्रः |॥ ३६ |॥ भिक्षाशर्न तदपि नीरसमेकवार शय्या
च भू. परिजनेो निजदेहमात्रम् । वस्त्र सुजीर्णशतखण्डमयी
च कन्था हा हा तथापि विषयान्न जहाति चेत ॥ ३७ ॥
या सा जगत्परिभवस्य निमित्तभूता हेतु' स्वयं सुरपतेरपि
लाघवस्य । सा मा विडम्बयति नाथ सदैव तृष्णा छिन्धि
प्रसह्य भगवन्नपुनर्भवाय ॥ ३८ ॥ दुग्धं च यत्तदनु यत्क-
थिर्त ततो नु माधुयैमस्य हृतमुन्मथितं च वेगात् । जातं
पुनर्धृद्वैतकृते नवनीतवृत्ति स्रेहो निबन्धनमनर्थपरम्पराणाम्
॥ ३९ ॥ गदोदन्ता दन्ता' पलितकलितः कुन्तलभरस्तमः-
क्षेत्रे नेत्रेऽविषयपटुनी न श्रुतिपुटे। अभूदङ्गं रङ्गद्वलिवलय-
वल्लीविळुलितं तथाप्येतचेतस्तरुण इव धावत्यनुदिनम्
॥ ४० |॥ गतं तत्तारुण्यं तरुणिहृदयानन्दजनकं विशीर्णा
दन्तालिर्निजगतिरहो यैष्टिशरणा । जङीभूता दृष्टि श्रवण-
रहितं कर्णयुगलं मनो मे निर्लज्जं तदपि विषयेभ्यः स्पृह-
यति ॥ ४१ ॥ वपु कुब्जीभूतं गतिरपि तथा यष्टिशरणा
१ शिर २ दन्ता ३ मुखम् ४ अाश्रय ५ सूर्थ ६ मत्स्य*,
पक्षे,-मीनराशिीं ७ एडफ , पक्षे,-मेपराद्भिीं ८ वृषभ , पक्षे,-
वृषभराशि ९ दणु एव शरण रक्षको यस्या• सा