पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

दानप्रर्शसा-लोभनिन्दा
६६
जगति पूज्यन्ते पशुपाषाणपादपाः ॥ ४ ॥ भवन्ति नरका'
पापात्पाप दारिब्द्यसभवम् । दारिद्यमप्रदानेन तस्माद्दानपरो
भवेत् ॥ ५ ॥ ग्रासादधैमपि ग्रासमर्थिभ्यः किं न यच्छसि ।
इच्छानुरूसो विभवः कदा कस्ख भविष्यति ॥ ६ ॥
गौरवं प्राप्यते दानान्न तु वित्तस्य सचयात् । स्थितिरुचैः
पयोदाना पयोधीनामधः स्थितिः ॥ ७ |॥ दरिद्रान्भर कौन्तेय
मा प्रयच्छेश्वरे धनम् । व्याधितखैौषध पथ्यं नीरुजस्य
किमैौषधैः ॥ ८ ॥ दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दान सात्त्विक विदुः ॥ ९ ॥
उपार्जिताना वित्ताना त्याग एव हि रक्षणम् । तडागोदर-
संस्थाना परीवाह इवाम्भसाम् |॥ १० ॥ दानोपभोगवन्ध्या
या सुहृद्भिर्यी न भुज्यते । पुंसा यदि हि सा लक्ष्मीरलक्ष्मीः
क्रतमा भवेत् ॥ ११ ॥ केि तया क्रियते लक्ष्म्या या वधूरिव
केवला । या न वेश्येव सैामान्या पथिकैरुपभुज्यते ॥ १२ ॥
अायासशतलब्धस्य प्राणेभ्योऽपि गरीयसः | गतिरेकैव् वित्तस्य
दानमन्या विपत्तयः |॥ १३ |॥ दानेन श्लाध्यता यान्ति
पशुपाषाणपादपाः । दानमेव गुण. श्लाघ्यः किमन्यैर्गुण-
कोटिभिः |॥ १४ |॥ दानं भोगो नाशस्तिस्रो गतयो भवन्ति
वित्तस्य । यो न ददाति न भुङ्क तस्य र्तृतीया गतिभैवति
॥ १५ ॥ यो_न ददाति न भुङ्गे सति विभवे नैव तस्य
तद्द्रव्यम् | रक्षति सस्य परस्यार्थे
॥ १६ ॥ दातव्य भोक्तव्य सति विर्मैवे सचयो न
कर्तव्यः । पश्येह मैधुकरीणा सचितमर्थ हरन्त्यन्ये
॥ १७ ॥ मीयता कथमभीप्सितमेषा दीयता दुतमयाचित-
मेव । त धिगस्तु कलयन्नपि वाञ्छामर्थिवागवसर सहते
यः ॥ १८ ॥ प्रापितेन चटुघाकुविडैम्ब लम्भितेन बहुया-
चनलजाम् । अर्थिना यदघमर्जति दाता तन्न लुम्पति विल-
म्ब्य ददानः ॥ १९ ॥ यत्प्रदेयमुपनीय वदान्यैर्दीयते
सलिलमर्थिजनाय । याचनोत्तिविफलत्वविशङ्कात्रासमूल्र्छन-
चिकित्सितमेतत् ॥ २० ॥ अर्थिने न तृणवद्धनमात्र कितु
जीवनमपि प्रतिपाद्यम् । एवमाह कुशवज्जलदायी द्रव्यदान-
विधिरुक्तिविदग्ध. ॥ २१ ॥ पङ्कसगरविगर्हितमर्ह न
श्रियः कमलमाश्रयणाय | अर्थिपाणिकमलं विमल तद्वास-
वेश्म विदधीत सुधीस्तत् ॥ २२ ॥ दानपात्रमधमर्णमिहै-
कग्राहि कोटिगुणित दिवि दायि । साधुरेति सुकृतैर्यदि
कर्तु पारलैौकिककुसीदमसीदत् ॥ २३ ॥ अर्थो विनैवार्थ-
नयोपसीदन्नाल्पोऽपि धीरैरवधीरणीयः | मान्येन मन्ये
१ अनेकोपभोग्या २ नाश इल्यथै . ३ हृणकृतकपटपुरुषाकार
सस्यरक्षणाथैमुच्चप्रदेशे श्ग्र्गालादिभयहेतुस्तृणादिघटित पुरुष स्याप्य्त
इति प्रसिद्धम् ४ ऐश्वर्ये ५ भ्रमरीणाम्. ६ हास्यत्वम्
विधिना वितीर्णः स प्रीतिदायो बहुमन्तुमर्हः ॥ २४ ॥
दानेन भूतानि वशीभवन्ति दानेन वैराण्यपि यान्ति नाशम् ।
परोऽपि बन्धुत्वमुपैति दानैर्दान हि सर्वव्यसनानि हन्ति
॥ २५ ॥ तुरगशतसहस्रं गोगजाना च लक्ष कनकरजत-
पात्रं मेदिनी सागरान्ताम् । विमलकुलवधूना कोटिकन्याश्च
दद्यान्नहि नहि सममेतैरन्नदान प्रधानम् ॥ २६ ॥ कामं
वाचः कतिचिदफलाः सन्तु लोके कर्वीना सन्त्येवान्या मधु-
रिपुकथाः संस्तवात्कामदोग्ध्रयः । वित्त काम भवतु विफल
दत्तमश्रोत्रियेभ्यः पात्रे दतैभैवति हि धनैर्धन्यता भूरिदातुः
॥ २७ ॥ देयं भो ह्यधने धनं सुकृतिभिर्नेौं सचितं सैर्वदा
श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्तिः स्थिता । अाश्चर्य मधु-
दानभोगरहित नष्ट चिरात्सचितं निर्वेदादिति पाणिपादयुगल
घर्षन्त्यहो मक्षिकाः ॥ २८ ॥
लोभनिन्दा
लोभः प्रतिष्ठा पापस्य प्रसुतिलॉभ एव च । द्वेषक्रोधादि-
जनको लोभः पापस्य कारणम् ॥ १ ॥ लोभात्क्रोधः प्रभ-
वति लेोभात्कामः प्रजायते । लोभान्मोहश्च नाशश्च लोभः
पापस्य कारणम् ॥ २ ॥ लोभात्क्रोधः प्रभवति क्रोधाङ्गेोहः
प्रवर्तते । द्रोहेण नरकं याति शास्त्रज्ञोऽपि विचक्षणः
॥ ३ ॥ मातरं पितरं पुत्रं भ्रातरं वा सुहृत्तमम् | लोभाविष्टो
नरो हन्ति खामिन वा सहोदरम् ॥ ४ ॥ लोभेन
बुद्धिश्चलति लोभो जनयते तृषाम् । तृषार्तो दुःखमामोति
परत्रेह च मानव, ॥ ५ ॥ लेोभाविष्टो नरो वित्त वीक्षते न
स चापदम् । दुग्धं पश्यति मार्जारो न तथा लगुडाहतिम्
॥ ६ ॥ प्रायेण धनिनामेव धनलेोभो निरन्तरम् | पश्य
कोटिंद्वैयोपेत लर्क्षेीय प्रणत धनुः ॥ ७ ॥ लोभः सदा
विचिन्त्यो लुब्धेभ्यः सर्वतो भय दृष्टम् । कार्याकायैविचारो
लोभविमूढस्य नास्त्येव ॥ ८ ॥ सत्यप्रश्वमतपोभि, सल्यधनैः
शास्त्रवेदिभिर्विजितः । लोभोऽर्वैट प्रविष्टः कुटिल हृदय
किरैराटीनाम् ॥ ९ ॥ लेहोपपन्न इति पूर्णदशाविशेषशाली
स्वमात्मनि वसुप्रकरं निघाय । लब्धोदये तमथ गृह्वति
पद्मबन्धौ दीपा भवन्ति कलुषा बलवान्हि लेोभः ॥ १० ॥
युर्दुर्गॉर्मटवीमटन्तुि विकटं क्रामन्ति दे॒शान्तर गाहन्ते
गहन समुद्रमथनङ्क्लेश कृषि कुर्वते । सेवन्ते कृपण पर्तिं
गदघटासघट्टदुःसचर सर्पन्ति प्रैधनं धनान्धितधियस्तलोभ-
विसैफूर्जितम् ॥ ११ ॥
१ तिष्ठतीति शेष २ धनुष प्रान्तभागद्वयम्, हृदयगुहायामित्यर्थ
३ लक्ष लक्ष्यम्, पक्षे,-लक्षसख्या ४ गतैम् ५ किराटो वणिग्जाति-
विशेष .. ६ गछ्हनाम् ७ अरण्यम् < युद्धम् ९ विलास •