पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

६०
सुभाषितरत्नभाण्डागारम्
[ २ प्रकरणम्
धियं कुमायासमयाभिचारिणी विदग्धतामेव हि मन्यते
खलः ॥ २२५ ॥ समर्पिताः कस्य न तेन दोषा हठाद्रुणा
वा न हृताः खलेन । तथापि दोषैर्न वियुज्यतेऽसौ स्पृष्टो-
ऽपि नैकेन गुणेन चित्रम् ॥ २२६ ॥ अाराध्यमानो बहुभि.
प्रकारैर्नाराध्यते नाम किमत्र चित्रम् । अय त्वपूर्वः प्रर्तिभा-
विशेषो यत्सेव्यमानो रिपुतामुपैति ॥ २२७ ॥ विद्वानु-
पालम्भमत्राप्य दोषान्निवर्ततेऽसौ परितप्यते च । ज्ञातस्तु
दोषो मम सर्वथेति पापो जन पापतर करोति
|॥ २२८ |॥ विद्या विवादाय धनं मदाय शक्ति' परेषा
परिपीडनाय | खलस्य साधोर्विपरीतमेतज्ज्ञानाय दानाय च
रक्षणाय ॥ २२९ ॥ सैद्वशजात र्गुणाँकैोटियुक्तं धनुः कथ
पार्थिववामहस्ते । शरः परप्राणविहारदक्षः सपक्षपातोऽप्य-
धमो गरीयान् ॥ २३० ॥ दृष्टो वा सुकृतशतोपलालितो
वा श्लिष्टो वा व्यसनशताभिरक्षितो वा । दौ.शील्याज्जनयति
नैव जात्वसाधुर्विस्रम्भ भुजग इवाङ्कमध्यसुस' ॥ २३१ ॥
एक. खलेोऽपि यदि नाम भवेत्सभाया मोघीकरोति विदुषा
निखिलप्रयासम् । एकापि पूर्णमुदर मधुरैः पदार्थेरालोङय
रेचयति हन्त न मक्षिका किम् ॥ २३२ ॥ हालाहल
खलु पिपासति कौतुकेन कालानल परिचुचुम्बिषति प्रका-
मम् । व्यालाधिपं च यतते परिरब्धुमद्धा यो दुजैनं वश-
यितु कुरुते र्मेनीषाम् ॥ २३३ ॥ ते दृष्टिमात्रपतिता
अपि कस्य नात्र क्षोभाय पक्ष्मसदृशामलकाः खलाश्च |
नीचाः सदेव सविलासमलीकलझा ये कालतां कुटिलता-
मपि न त्यजन्ति ॥ २३४ ॥ पृक्यादयो॒ोः पतति खादति
पृष्ठमास कर्णे कल किमपि रौति शनैर्विचित्रम् । छिद्रं
निरूंप्य सहसा प्रविशत्यशङ्कः सर्व खलस्य चरित मशकः
करोति ॥ २३५ ॥ हित्वा मद् सममसज्जनसजनौ तौ वन्दे
नितान्तकुटिलप्रगुणखभार्वेौ । एक भिया निरभिसहित-
वैरिमाव प्रीत्या पर परमनिर्वृतिपात्रभूतम् ॥ २३६' ॥
पादाहतोऽपि दृढदण्डसमाहतोऽपि य दश्र्ट्रया स्पृशति तं
केिल हन्ति सर्पः । हर्पादिवैष पिशुनोऽत्र मनुष्यधर्मा कर्णे
पर स्पृशति हन्ति पर समूलम् ॥ २३७॥ ऊँद्भासिताखिल-
खलख विश्रृङ्खलख प्राग्जातविस्मृतनिजाधमकर्मवृत्ते' !
दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य गोचरगतैः
सुखमाप्यते कैः ॥ २३८ ॥ सवर्धितोऽपि भुजगः पयसा न
वश्यस्तत्पालकानपि निहन्ति बलेन सिहः । दुष्टः परैरुप-
कृतस्तदनिष्टकारी विश्वासलेश इह नैव बुधैर्विधेयः ॥२३९॥
१ वेणु , पक्षे,-कुलम् २ मौवीं, पक्षे,-विद्याविनयादि
३ अग्रम्, पक्षे,-सख्याविशेष ४ मतिम् ५ शब्द करोति
६ पक्षे,-प्राप्य ७ अाविष्कृतसकलदुष्टस्य ८ अमयीँदस्य
कस्तूरिका तृणभुजामैटवीमृगाणां निक्षिप्य नाभिषु चकार
च तान्वधार्हान् । मूढो विधिः सकलदुजैनलोलजिह्वामूले
स्म निक्षिपति चेत्सकलोपकार, ॥ २४० ॥ रूक्ष विरौति
परिकुप्यति निर्निमित्तं स्यर्शेन दुषयति वारयति प्रवेशम् ।
लज्जाकर दशति नैव च तृप्यतीति कौलेयैकस्य च खलस्य
च को विशेषः ॥ २४१ ॥ युक्त यया किल निरन्तर-
लब्धवृत्तेरस्याभिमानतमसः प्रसर निरोद्धुम् । विद्वत्तया
जगति तामवलम्ब्य केचित्तन्वन्त्यहकृतिमहो शतशाखमा-
न्ध्यम् ॥ २४२ ॥ प्रायः स्वभावमनिलो महता समीपे तिष्ठ-
न्खल, प्रकुरुतेऽर्थिजनोपघातम् । शीलार्दितैः सकललोक-
सुखावहोऽपि धूमे स्थिते नहि सुखेन निषेव्यतेऽग्निः
॥ २४३ ॥ धूम, पयोधरपदं कथमप्यवाप्य वर्षाम्बुभिः
शमयति ज्वलनस्य तेजः । दैवादवाप्य कलुषप्रकृति-
र्महत्त्व प्रायः स्वबन्धुजनमेव तिरस्करोति ॥ २४४ |॥
नाश्चयैमेतदधुना हतदैवयोगादुचै.स्थितिर्यदधमो न
महानुभावः । रथ्याकलङ्कशतसकरसकुलोऽपि पृष्ठे
भवत्यवकरो न पुनर्निधानम् ॥ २४५ ॥ बिस-
मलमशनाय स्वादु पानाय तोयं शयनमवनिपृष्ठे वल्कले
वाससी च । नवघनमधुपानभ्रान्तसर्वेन्द्रियणामविनयमनु-
मन्तु नोत्सहे दुजैनानाम् ॥ २४६ ॥ मलयभुवि विरूढ-
श्चन्दनेनाभिवृद्धो न भजति किल वेणु. सौरर्भे चन्दनख ।
तदिह नहि विचित्रं सर्वदोषाकराणा नहि भवति खलाना
साधुतागन्धलेशः ॥ २४७ ॥ हसति लसति हर्षात्तीव्रदुःखे
परेषा स्खलति गलति मोहादात्मनः हेलेशलेशे । नदति
वदति निन्द्य मानिना किं च नीच्च परुषवचनमल्पं श्रावितो
हन्तुमेति ॥ २४८ ॥ दिगन्ते खेलन्ती सरसहृदयानन्द-
जननी मया नीता दुष्टप्रचुरनगरी कापि कविता । अकस्मा-
दुन्मीलत्खलवदनवल्मीकरसनाभुजगीदष्टाङ्गी शिव शिव
समासि गतवती ॥ २४९ ॥ अभूदम्भोराशेः सह वसति-
रासीत्कमलया गुणानामाधारो नयनफलमिन्दु. प्रथयति.. |
कथ सिहीसँनुस्तमपि तुर्दैति प्रौढदशनैर्गुणानामास्वादं पिशु-
नरसना क् िरसयति ॥ २५० ॥ वृथा दुग्धोऽनडुान् स्तन-
भरनता गौरिति चिरं परिष्वत्तः षण्ढो युवतिरिति लाव-
ण्यसहिता । कृता वैडूर्यशा विर्कटकिरणे काचशकले मया
मूढेन त्वा कृपणमगुणज्ञ प्रणमता ॥ २५१ ॥ स्वपक्षच्छेदं
वा समुचितफलभ्रशमथवा खमूर्तेर्भङ्गं वा पतनमशुचैौ
नाशमथवा | शरः प्राप्नोत्येतान्हृदयपथसंस्थोऽपि धनुष ऋजो-
वैक्राश्लेषाद्भवति खळु सुव्यक्तमशुभम् ॥ २५२ ॥ गुणा-
ना सा शक्तिर्विपदमनुबश्नन्ति यदमी प्रसन्नस्तद्वेधा मम
१ वनम् २ श्चानस्य ३ राहु ४ ग्रसति, पीडयतील्यर्थे-•
५ प्रस्मृतकिरणे