पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

५४
सुभाषितरत्नभाण्डागारम्
[ २ प्रकरणम्
दुजैननिन्दा
खलः सर्षपमात्राणि परच्छिद्राणि पश्यति | अात्मनो
बिल्वमात्राणि पश्यन्नपि न पश्यति |॥ १ |॥ न विना परवा-
देन रमते दुर्जनो जन । काक॒ः सर्वरसान्मुक्त्वा विनामेध्य
न तृप्यति ॥ २ ॥ विशिखैव्यै॑ीलयोरँन्त्यवर्णीभ्या यो विनि-
र्मित । परस्य हरति प्राणानैतञ्चिंत्र कुलोचितम् ॥ ३ ॥
विर्षमा मैलिनात्मानो द्विजिह्वा जिर्द्वेगा इव । जगत्प्राणहरा
नित्य कस्य नोद्वेजकाः खला. ॥ ४ ॥ दुर्जन परिहर्तव्यो
विद्ययालकृतोऽपि सन् | मणिना भूषित सर्पः किमसौ न
भयकर' ॥ ५ ॥ खलाना कण्टकाना च द्विविधैव प्रति-
क्रिया । डैपानन्मुखभङ्गो वा दूरतो वा विसजैनम् ॥ ६ ॥
अपूर्व. कोऽपि कोपाग्नि सज्जनस्य खलस्य च । एकस्य
शाम्यति स्नहाद्वधैतेऽन्यस्य वैौरित, ॥ ७ ॥ ऊर्जितं सज्जन
दृष्ट्वा द्वेष्टि नीच. पुन पुनः' । कवलीकुरुते स्वस्र्थे विधु दिवि
विधुतुदः ॥ ८ ॥ कचित्सर्पोऽपि मित्रत्वमियान्नैव खल'
कचित् । न शेषशायिनोऽप्यस्य वशे दुयाँधनो हरे ॥| ९ ॥
उपकारोऽपि नीचानामपकारो हि जायते । पय पान भुजगाना
केयल विषवर्धनम् ॥ १० ॥ अलकाश्च खलाश्चेव मूर्धभिः
सुजनैर्धृता. । उपर्युपरि सस्कारेऽप्याविष्कुर्वन्ति वक्र-
ताम् ॥ ११ ॥ खलाना धनुषा चापि सद्वर्शर्जनुषामपि ।
र्गुणैलाभेो भवेदाशु परहृद्भेदकारकः ॥ १२ ॥ बैहुंनिष्कपट-
द्रोही बैहुंधान्योपघातक, । र॑न्र्ध्रान्वेषी च सर्वत्र दूपको
मूषको यथा ॥ १३ ॥ नैौश्च दुजैनजिह्वा च 'प्रैतिकूलवि-
सर्पिणी,। पैरँप्रैतारणायैव र्दैरु॑ष्णा केन निर्मिना |॥ १४ |॥
यस्मिन्वेशे समुत्पन्नस्तमेव निर्जचैष्टितै । दूषयत्यचिरेणैव
धुंर्णकीट इवाधम ॥ १५ ॥ खभावकठिनम्यास्य कृ॑त्रिमा
विभ्रतो 'नैतिम् । र्गुणोऽपि परहिसायै चीपैस्य च खलस्य
च ॥ १६ ॥ अय॒ःपिण्ड इवोत्तप्ते खलाना हृदये क्षणात् ।
पतिता अपि नेक्ष्यन्ते गुणास्तोयकणा इव ॥ १७ ॥ वजै-
नीयो मतिमता दुर्जनः सख्यवैरयोः । श्वा भवत्यपकाराय
१ विष्ठाद्यशुचि २ बाण ३ सर्प ४ अन्ल्यवणै *खल? इति
५ कुटिला • ६ मलेिनान्त करणा ७ सपाँ ८ प्रतीकार ९ उपानहा
पादस्थन्दर्मेणा मुखभङ्ग १० निवारणात् , पक्षे,-जलात् ११ कुलम्,
पक्षे,-वेणु १२ विनयादि , पक्षे,-मौवीं १३ बहु निष्फपट द्रोही,
पक्षे,-बहु भेिष्फ् पट द्रोही इति पदच्छेद १४ बडुधा अन्योपघातक ,
प॒क्षे,-बहु धान्य उपघातक इति पदच्छेद १५ दूयणान्वेषी , पक्षे,--
छिद्रान्वेषी १६ प्रतितीरम्, पक्षे,-विरुद्वम् १७ परेषा प्रश्कर्धण
तारप्ााग्], पक्षे,-परेषा वञ्चनाय १८ भयकरा, पक्षे,-काष्ठेन
१९ वेणौ , पक्षे,-कुले २० स्वकर्मभि २१ काष्ठवेधक कृमि
२२ क्रियया निर्वृत्ताम्, पक्षे,-क्रपटयुत्ताम् २3 नम्रत्वम् २४ मैौवीं,
पक्षे,-विनयादि २५ धनुष
~ ~-~-~~-~~~-~ -~~«-~~~、-~-~-~-~、-~-~»-~^-~、-~~ ~~^-2~^-^-~^-~^~~^ •^→、~、^、→
लिहन्नपि दशन्नपि ॥ १८ ॥ वक्रतां बिभ्रतो यस्य गुह्यमेव
प्रकाशते | कथ खलु समो न स्यात्पुच्छेन पिशुन' शुनः
॥ १९ ॥ स्नहेर्नै र्भूतिदानेन कृतः खच्छोऽपि दुजैनः ।
दर्पणश्चान्तिके तिष्ठन्करोत्येकमपि द्विधा ॥ २० ॥अाजन्मसिद्धं
कौट्छुियं खलस्य च हैंलस्य च ! सोढु तयोर्मुखाक्षेपमलमेकैव
सा क्षैमा ॥ २१ ॥ यथा यथैव स्रेहेन र्भूयिष्ठर्मुपचयैते l
धत्त तथा तथा ताप महावैश्चैानरः खलः ॥ २२ ॥ स्तोके-
नोन्नतिमायाति स्तोकेनायात्यधोगतिम् ! अहो नु सद्दशी
वृत्तिस्र्तुलाकोटे' खलस्य च ॥ २३ ॥ दुजैनः कृतशिक्षोऽपि
सज्जनो नैव जायते । अपि गङ्गाजलस्रानान्नाधःकेशः
कुशायते ॥ २४ ॥ दह्यमाना* सुतीत्रेण नीचा. परयशो-
ऽग्निना । अशात्तास्तत्पद गन्तु ततो निन्दा प्रकुर्वते ॥ २५ ॥
खल सत्क्रियमाणोऽपि दुद्रुति कलह सताम् । दुग्धघैी-
| तोऽपि कि याति वायसः कैलहसताम् ॥ २६ ॥ दुर्जनस्य
विशिष्टत्व परोपद्रवकारणम् । व्याघ्रस्य चोपवासेन पारण
पशुमारणम् ॥ २७ ॥ सत्यज्य शूर्पवद्दोषान्गुणान्गृह्णाति
पण्डितः । दोषग्राही गुणत्यागी ? पेल्लोलीव हि दुर्जनः
॥ २८ ॥ खलो न साधुता याति सद्भि. सबोधितोऽपि
सन् । सरित्पूरप्रपूर्णोऽपि क्षारो न मधुरायते ॥ २९ ॥ सर्प-
दुर्जनयोर्मध्ये वर सर्पो न दुर्जन । सर्पो दशति कालेन
दुर्जनस्तु पदे पदे ॥ ३० ॥ अकस्मादेव कुप्यन्ति प्रसीद-
न्त्यनिमित्ततः । शीलमेतदसाधूनामभ्र 'प॑ीँरिप्लुवं यथा ॥ ३१ ॥
अशत्ता. शक्तिमात्मीया श्लाघयन्ते च दुर्जनाः । ते भव-
न्त्युपहास॒ाय महतामेव सनिधैौ ॥ ३२ ॥ सर्प, क्रूर् खलः
क्रूर सर्पीत्क्ररतर. खल । मत्रेण शाम्यते सर्पो `न खलः
शीम्यते कदा ॥ ३३ ॥ दुर्जन प्रथम बन्दे सजन तदन-
न्तरम् । मुखप्रक्षालनात्पूर्व गुदप्रक्षालन यथा ॥ ३४ ॥
दुर्जनः सुजनो न स्यादुपायाना शतैरपि । अपानं मृत्सहस्रेण
धौत चास्यं कथ भवेत् ॥ ३५ ॥ खलास्तु कुशला' साघो-
र्हितप्रत्र्यूहैंकर्मणेि । निपुणाः फैणेिन, प्राणानपहर्तुं निरौगैसाम्
॥| ३६ ॥| अहो बत महत्कष्टं विपरीतमिद जगत् ।
येनैाँर्पत्रपते साधुरसाधुस्तेन तुष्यति ॥ ३७ ॥ तक्षकस्य विषं
दन्ते मक्षिकाया वैिष शिरः । वृश्चिकख विषं पुच्छं
सर्वाङ्गे दुर्जनो विषम् ॥ ३८ ॥ दुर्जनो नैर्जवं याति सेव्य-
मानोऽपि नित्यश. । स्वेदनाभ्यञ्जनेोपायै' श्वपुच्छमिव ना-
१ तैलेन, पक्षे,- ममतया २ भस्म , पक्षे,-वैभवम् ३ लाङ्गलम्
४ पृश् वी , पक्षे,-शान्ति ५ बाहुल्थे न ६ पूज्यते ७ अग्नि ,
पक्षे,-बै श्चा नर इति च्छेद < तुलायष्टे ९ राजहसत्वम्
१० चालनी ११ चव्चलम् १२ हितेऽन्तरायाचरणे १३ निरपराधा-
नाम् १४ लज्जा प्राग्नोति १५ सरलताम्