पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

सज्जनप्रशंसा
४९
यया ll १५१ ॥ वच्च॒नैर॒सता ,मूह्रीयसो न खलु व्येति
गुरुर्त्वमुद्धतैः। क्रिमपति र्रजोभिरौर्वरैरवकीर्णख मणेर्महाधैता
॥ १५२ ॥ प्रकटान्यपि नैपुण महत्र्यैरवाच्यानि चिराय
गोपितुम् । विवरीतुमथात्मनो गुणान्भृशमाकौशलमायैचेत-
साम्॥ १५३ ॥ किमिवाखिललोककीर्तित कथयत्यात्मगुण |
महामना, । वैदिता न लघीयसोऽपर• स्वगुण तेन वदत्यसौ
स्खयम् ॥ १५४ ॥ विसृजकन्त्र्यैवित्थिनः परे विर्षमाशी-
विषवन्नरा. कुधम् । दधतोऽन्तरैसाररूपता ध्वनिसारा, पटहा
इवेतरे ॥| १५५ ॥ जितगेषरया महाधियः सपदि क्रोध-
जितो लघुर्जनः । विजितेन जितस्य दुर्मतेर्मतिमद्भि सह
का विरोधिता ॥ १५६ ॥ इयमुन्नतसत्त्वशालिना महता
कापि कठोरचित्तता । उपकृत्य भवन्ति दूरत, परत प्रत्यु-
पकारशङ्कया ॥ १५७ ॥ सावलेपमुपलिप्सिते परैरभ्युपैति
विकृति रजस्यपि । अर्थितस्तु न महान्समीहते जीविन
किमु धन धनायितुम् ॥ १५८ ॥ अादिमध्यनिधनेधु मैौहृद
सजने भवति नेतरे जने | छेदतापनविघर्षताडनैनर्नैयैभाव-
मुपयाति र्कैश्चनम् ॥ १५९ ॥ चातकस्त्रिचतुरान्पय कणान्
याचते जलधर पिपासया । सोऽपि पूरयति विश्वमम्भसा
हन्त हन्त महतामुदारता ॥ १६० ॥ दोषजातमवधीर्य
मानसे धारयन्ति गुणभेव सज्जना. । क्षारभावमपनीय गृह्णते
वारिघे, सलिलमेव बारिदा. ॥ १६१ ॥ सज्जनस्य हृदय
नवनीत यद्वदन्ति कवयस्तदलीकम् | अन्यदेहविलसत्परि-
तापात्सज्जनो द्रवति नो नवनीतम् ॥ १६२ ॥ उपकारिणि
वीतमत्सरे वा सदयत्व यदि तत्र कोऽतिरेक, । अहिते
सहसापराद्धलब्धे सघृण यस्य मन. सता स धुर्यः ॥ १६३ ॥
तुङ्गात्मना तुङ्गतरा. समर्था मनोरथान्पूवितु न नीचा. |
धाराधरा एव धराधराणा निदाघृदाह 'शैमितु न नद्यः
॥ १६४ ॥ प्रकामुमभ्यस्यतु नाम विद्या सैौजन्यमभ्यास-
वशादलभ्यम् । कणैाँ सपत्न्य. प्रविशालयेयुर्विशालयेदक्षियुग
नाँ कोऽपि ॥ १६५ ॥ सन्तोऽपि सन्तः क किरन्तु तेज,
क न ज्वलन्तु क ननु प्रथन्ताम् । विधाय रुद्धा ननु वेधसैव
ब्रह्माण्डकोषे घटदीपकल्पा. ॥ १६६ ॥ प्रसादमाधुर्यगुणो-
पपन्ना यत्त्रादनैौचित्यपराञ्जुखाणाम् । अर्थीः कवीनामिव
सज्जनाना सर्वस्य सर्वावसरोपयोगा. ॥ १६७ ॥ वनेऽपि
सिंहा मृगमासभक्षिणो बुभुक्षिता नैव तृणं चरन्ति । एवं
कुलीना वैर्यैसनाभिभूता न नीचकर्मणि समाचरन्ति
॥ १६८ ॥ अहो महत्त्वं महतामैर्पूर्व विपत्तिकालेऽपि परो-
१ निष्ठुरै २ भौमै ३ छन्नस्य ४ कौशलम् ५ परदूषणानि
६ वत्ता ७ अनात्मश्ाधिन- ८ क्रूरसर्पवत् ९ अभ्यन्तरे १०विकृतिम्
११ सुवर्णम् १२ शमयितुम् १३ सकटव्याप्ता १४ अलौ तेकम्
७ सु, र भा.
पकारः । यथैास्यमध्ये पतितोऽपि राहो• कलानिधिः पुण्य-
चैय ददाति ॥ १६९ ॥ पिबन्ति नद्यः स्वयमेव नाम्भ,
खय न खादन्ति फलानि वृक्षाः | नादन्ति सैख खलु
वैीारिवाहा, परोपकाराय सता विर्भूतय ॥ १७० ॥ रत्ज्ञाकर.
कि कुरुते स्वरत्रैर्विन्ध्याचल, केि करिभि. करोति । श्रीख-
ण्डखण्डैर्मलयाचलः किं परोपकाराय सता विभूतयः ॥१७१॥
श्लाध्यः स एको भुवि मानवाना स उत्तम. सत्पुरुषः स
धन्य. | यस्यार्थिनो वा शरणागता वा नाशाभिभङ्गाद्विमुखाः
प्रयान्ति ॥ १७२ ॥ सन्तस्तृणोत्सारणर्मुत्तमाङ्गात्सुवर्ण-
कोट्यर्पणमामनन्ति | प्राणव्यये वापि कृतोपकाराः खलः
परे वैरमिहोद्वहन्ति ॥ १७३ ॥ कटु कणन्तो मलदायका.
खलास्तुदन्त्यल ब्रन्धनशृङ्खला इव । मनस्तु साधुध्वनिभिः
पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥ १७४ ॥l
क्षार जल वारिमुचः पिबन्ति तदेव कृत्वा मधुर वमन्ति ।
सन्तस्तथा दुर्जनदुर्वचासि पीत्वा च सुत्तानि समुद्भिरन्ति
j| ॥ १७५ |॥ अर्थे खभाव. स्वत एव यत्परश्रमापनोदप्रवणं
महात्मनाम् | सुधाशुरेष, खयमर्ककर्कशप्रभाभितसामवति
क्षिति किल ॥ १७६ ॥ कर्णेजपाना बचनप्रपञ्चान्महात्मनः
कापि न दूष॒यन्ति । भुजङ्गमाना गरलप्रसङ्गान्नापेयता यान्ति
महासरासि ॥ १७७ ॥ अपानिधि वारिभिरर्चयन्ति दीपेन
मूर्य प्रतिबोधयन्ति । ताभ्या तयोः कि परिपूर्णता स्याद्भ-
क्त्या हि तुष्यन्ति महानुभावा* ॥ १७८ ॥ दानाय लक्ष्मीः
सुकृताय विद्या चिन्ता परब्रह्मविनिश्चयाय ! परोपकाराय
वचासि यस्य वन्द्यस्त्रिलोकीतिलकः स एकः ॥ १७९ ॥ न
दुजैनानामिह कोऽपि दोषस्तेषा खभावो हि गुणासहिष्णुः ।
द्वेष्यैव केषामपि चन्द्रखण्डविपाण्डुरा पुण्डूकशर्करापि
॥ १८० ॥ दीपाः स्थितं वस्तु विभावयन्ति कुलप्रदीपास्तु
भवन्ति केचित् । चिरव्यतीतानपि पूर्वजान् ये प्रकाशयन्ति
खगुणप्रकर्षात् ॥ १८१ ॥ ब्रते विवृाद विमति विवेके
सत्येऽतिशङ्का विनये विकारम् । गुणेऽवमान कुशले निषेधं
धर्मे विरोधं न करोति साधु, ॥ १८२ ॥ वन्द्य. स पुसा
त्रिदशाभिनन्द्यः कारुण्यपुण्योपचयक्रियाभि. । ससार-
सारत्वमुपैति यस्य परोपकाराभरण शरीरम् ॥ १८३ ॥ कि
चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबो-
धनम् । खभाव एवोन्नतचेतसा सता परोपकारव्यसनं हि
जीवितम् ॥ १८४ ॥ चिराय सत्संगमशुद्धमानसो न
यात्यसत्सगतमात्मवान्नरः । मनोहरेन्दीवरखण्डगोचरो
न जातु भृङ्गः कुंणपे निलीयते ॥ १८५॥ इदं हि माहात्म्य-
१ मुखमध्ये २ वृद्धिम् ३ धान्यम् ४ मेघा ५ ऐश्वर्याणि
६ शिरस ७ त्रिलोक्या तिव्लको भूषणभूत• < इन्दुकरै-• ९ मृतदेहे-