पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

सज्जनप्रशंसा
४ ७
→、→→、→→、→、→、→、
सत्यं न साधुवृत्तख दृश्यते पुनरुत्तता ॥ ७८ ॥ सत्पक्षा
ऋजवः शुद्धाः सफला गुणसेविन. । तुल्यैरपि गुणैश्चित्रं
सन्तः सन्तः शराः शराः ॥ ७९ ॥ लाभप्रणयिनो नीचा
मानकामा मनखिनः । मैद्रुः सरसि मत्स्यार्थी हंसस्येष्टा प्रसन्नता
॥ ८० ॥ परदुःख समाकण्यै खभावसरलो जनः। उपकारासम-
र्थत्वात्प्राओोति हृदये व्यथाम्॥ ८१ ॥ वित्त ल्याग, क्षमा शत्तौ
दुःखे दैन्यविहीनता । निर्दम्भता सदाचारे खभावोऽय
महात्मनाम् ॥ ८२ ॥ न कदाचित्सता चेत प्रसरत्यघ-
कर्मसु । जलेषु द्रुतमप्यन्तः सर्पिराश्यैानता व्रजेत् ॥ ८३ ॥
साँगसेऽपि न कुप्यन्ति कृपया चोपकुर्वते । बोध खस्यैव
नेच्छन्ति ते विश्धोद्धरणक्षमा* ॥ ८४ ॥ साभिमानमसंभाव्य-
मौचित्यच्युतमप्रियम् । दु.खावमानदीन वा न वदन्ति
गुणोन्नताः ॥ ८५ ॥ अापत्स्वेव हि महता शतिरंभिव्यज्यते
न सपत्सु l अगुरोस्तथा न गन्धः प्रागस्ति यथाग्निपतितस्य
ll ८६ ll शून्येऽपि च गुणवत्तामातन्वानः खकीयगुणजालै, ।
विवराणि युद्रयन्द्रुर्गुर्णयुरिव सज्जनो जयति ॥ ८७ ॥
तरुमूलादिषु निहित जलमाविर्भवति पल्लवाग्रेषु । निर्घृत
यदुपक्रियते तदपि महान्तो वहन्त्युचैः ॥ ८८ ॥ सपदि
यख न हर्षो विपदि विषादो रणे च धीरत्वम् । त भुवनत्रय
तिर्लेक जनयति जननी सुत विरलम् ॥ ८९ ॥ दुर्जनवचना-
ङ्गारैर्दग्धोऽपि न विप्रैिय वदत्यार्यः । अगुरुरपि दह्यमानः
खभावगन्ध परित्यजति केि नु ॥ ९० ॥ अप्रियवचनदरिद्रैः
प्रियवचनाढचैः खदारपरितुटैः । परपैरिवादनिवृतै. कचित्क-
चिर्नैर्मण्डिता वसुघा ॥ ९१ ॥ पतितोऽपि राहुवदने तैर्रणि-
बाँधैयैति पद्मखण्डानि । भवति विर्पर्यंपि महतामङ्गीकृतव-
स्तुनिर्वाह. ॥ ९२ ॥ छिन्नोऽपि रोहति तरुश्चन्द्र क्षीणोऽपि
वधैते लोके । इति विमृशन्तः सन्त सतप्यन्ते न लोके-
sस्मिन् ॥ ९३ ॥ वासरगम्यमैर्नृरोरम्बरमवनी च वामनैक-
पदा । जलधिरपि पोर्तर्लङ्घच. सता मन, केन तुलयाम.
॥ ९४ ॥ गौरीपतेर्गरीयो गरलं गत्वा गले जीर्णम् । जी-
यैति कर्णे महता दुर्वीदो नाल्पमपि विशति ॥ ९५ ॥ निज-
पैर्दगतिगुणरञ्जितजगता करिणा च सत्कवीना च । वहता-
2V9 -、
मपि 'र्मेहिमान शोभायै सैर्जना एव ॥ ९६ ॥ बैॉण हरिरिव
१ जलकाक २ घनत्वम् ३ सापराधेऽपि ४ व्यत्ता भवति
५ लता ६ एकान्ते ७ श्रेष्ठम् ८ अनिष्टम् ९ दूषणम्
१० शोभिता ११ सूर्य १२ विकासयति १३ सकटञ्काले
१४ अरुणस्य १५ नौका १६ पादविन्यासा , पक्षे,-पदप्रयोग-
शानम् १७ महत्परिमाणम्, पक्षे,-प्रतिष्ठाम् १< सत्पुरुषा , पक्षे,-
गजाना सज्जीकरणम् १९ वाणासुरम्
कुरुते सुजनो वैहुदोषमप्यैदोषमिव । र्यैीवद्दोव जैीग्रति
मैलिम्लुचा इव पुन. पिशुनाः ॥ ९७ ॥ मैहतोः सु॑वृत्तयोः
सखि र्हृदयग्रहयोग्ययोः समस्थितयोः । सज्जनयो* स्तनयो-
रपि निरन्तर सगत भवति ॥ ९८ ॥ मैहतोऽपि हि विश्वा-
सान्र्महैाशया दधति नाल्पवति लघैर्वै. । सवृणुतेऽद्रीनुदधि-
र्निदाघनद्यो न भेकमपि ॥ ९९ ॥ वैगुण्येऽपि हि महता
विनिर्मित भवति कर्म शोभायै । दुर्वहनितम्बमन्थरमपि
हरति नितम्बिनीनृत्यम् ॥| १०० ॥ सज्जन एव हि विद्या
शोभायै भवति दुजैने मोघा । न विदृरदर्शनतया कै-
श्चिदुपादीयते गृध्रः ॥ १०१ ॥ भवति सुभगत्वमधिक
विस्तारितपरगुणस्ख सुजनस्य । वहति विकासितकुमुदो
द्विगुणरुचि हिमकरोद्दयोतः ॥ १०२ ॥ वदन प्रसाद-
सदनं सदय हृदय सुधामुचो वाचः । करण परोप-
करण येषा केषा न ते वन्द्याः ॥ १०३ ॥| उपकारमेव तनुते
विपद्भत सद्भणो महताम् । मूच्छ गतो मृतो वा निदर्शन
पारदोऽत्र रसः ॥ १०४ ॥ गिरयो गुरवस्तेभ्योऽप्युर्वीं गुर्वीं
ततोऽपि जगदण्डम् । तस्मादप्यतिगुरवः प्रलयेऽप्यचला
महात्मान ॥ १०५ ॥ अनवरतपरोपकरणव्यग्रीभवदमल-
चेतसा महताम् । अापातकाटवानि स्फुरन्ति वचनानि
भेषजानीव ॥ १०६ ॥ न भवति भवति च न चिर भवति
चिर चेत्फले विसवादी । कोप सत्पुरुषाणा तुल्य सेनहेन
नीचानाम् ॥ १०७ ॥ इक्षोरग्रात्क्रमशः पर्वणि पर्वणि यथा
रसविशेष.। तद्वत्सज्जनमैत्री विपरीताना च विपरीता ॥ १०८॥
ऊँपैचरितव्या. सन्तो यद्यपि कथयन्ति नैकमुपदेशम् ।
यारेतषा स्वैरैर्कंथास्ता एव भवन्ति शास्राणि ॥ १०९ ॥
सुजनो न याति वैर परहितनिरतो विनाशकालेऽपि । छेदेऽपि
चन्दनतरुः सुंर्रभयति मुख कुंठैारख ॥ ११० ॥ अतेिकुपिता
अपि सुजना योगेन मृदूभवन्ति न तु नीचाः । हेम्नः कठि-
नस्यापि द्रवणोपायोऽस्ति न तृणानाम् ॥ १११ ॥ ऊँनुकुरुतः
खलसुजनावग्रिमपाश्चात्यभागयो. सूच्याः । विदंधैाति
रन्ध्रमेको र्गुर्णवानन्यस्तु पिदैधैाति ॥ ११२ ॥ अास्तामन्य-
१ गुणभिन्नो दोष , पक्षे,-बहुतरबहुशालिनम् २ दोषश्शून्यम्,
पक्षे,-बाहुरहितम् ३ समग्रदोषम्, पक्षे,-यावद्रात्रिम् ४ तद्विषय-
कगवेषणावन्तो भवन्ति, पक्षे,-निद्राभाववन्तो भवन्ति ५ तस्करा •
६ श्रेष्ठयो , पक्षे,-महापरिम|णशालिनो ७ सुचरितयो., पक्षे,-
सुवर्तुलयो ८ अालिङ्गनयोग्ययो , पक्षे,-वक्ष-स्थले विराजमानयो 5
श्रेष्टानपि, पक्षे,--महापरिमाणानपि १० श्रेष्ठा , पक्षे,-गभीरा
११ नीचा , पक्षे,-स्वल्पपरिमाणञ्ठाालिन १२ सेव्या १३ स्वैरा-
लापा १४सुगन्धयति. १५परशो १६ अनुकरण कुरुत १७करोति•
१८ सूत्रट्युक्त., पक्षे,-विद्याविनयादिगुणयुत्त १९ अाच्छादयति